SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 246 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आयुर्वेदसूत्रे लवणरसं विपाचयन् अस्थिधातुस्थाने स्वतेजसा भाति ॥ ४६ ॥ इदं लवणरसवद्रव्यं पथ्यवर्गेषु औषध योगकार्येषु लवणरस वद्भूरुह इति व्यवहाराभावेपि सकलरसानां धातुपोषकत्वं लवणरसेन विना पाकं कर्तुं अशक्यमिति लवणरसत्वं लवणद्रव्ये प्रसिद्धमिति भोज्ययोग्यद्रव्यजनक द्रव्यादिषु लवणरसपाकस्य कर्तुं योग्यत्वात् । अत एव अस्थिधातोर्लवणद्रव्यात्मकत्वेन लवणं समुद्रजलविकारवडवानल कार्यान्तः प्रविष्टत्वेन तद्वडबानलात्मकमिति सुप्रसिद्धमिति भावः ॥ लवणं मेदोरोगहेतुकम् । मेदोधातुशोषकद्रव्यत्वात् । लवणरसः अस्थिधातुपोषकः अनलसजातीयद्रव्यत्वात् सर्वरसोपकारकत्वात् । अत एव पाचकपित्तं लवणरसं विपाचयत्, अस्थिधातुस्वरूपं भजत सकलभारं वहति । लवणरसयोगद्रव्यादनं अस्थिधातुबलप्रदम् । सकलरसयोगवत्त्वेन हि सकलधातुपोषकत्वम् । अतएव लवणरसस्य बड़सानामपि बलप्रदायकत्वम् । शुद्धग्वद्रव्यादनेऽपि लवणरसं विना पाच्या भावात् । शुचिशब्दस्य लवणत्वाभिधाने तु लवणरसो मेदोघातुविकारकारकः, लवणाम्बुजन्यलवणरसद्रव्यत्वात् । तद्विरस - द्रव्यं अस्थिधातुशोषकं भवतीत्यर्थः ॥ 1 ननु कषायरसवद्रव्यादनादजीर्णे जाते सति शुक्लधातुशोvaar पवनविकारो जायते । तत्पवनप्रकोपनिवृत्त्यर्थे स्वादुरद्रव्यादनं विधिः । तस्माच्छुक्कुधातुविकारे जाते सति स्वादुरसवद्रव्यादनं विधीयते । कटुरसद्रव्यादनादजीर्णे जाते 1 पाचकाभावाद. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy