________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
238
Acharya Shri Kailassagarsuri Gyanmandir
आयुर्वेदसूत्रे
मन्दोष्णादिसमदोषाधिकाक्षीणवृद्धि गुणकास्थिमज्जा मेदोऽधिष्ठिताः ॥ ३६ ॥
मन्दगुणवत्त्वावच्छेदकपवनत्त्वं उष्ण गुणवत्त्वावच्छेदकपित्तत्वं तदितरदोष कफावच्छेदकं तत्क्षीणवृद्धिगुणाश्रयत्वम्, तथा सति मज्जाधातुपर्यन्तगतसकलसामग्री सान्निध्यं सम्पादयन् रोगाभिवृद्धिं कुर्वन् तद्रोगिणमन्त्यसन्निहितं करोतीत्यर्थः ।
ननु दोषाणां मज्जाधातुपर्यन्तं रोगावरोहणेन सकलधातुदोषसामग्रयां सत्यां पञ्चधातुगतप्राणोद्भवानां च वायूनां सं श्वाराभावत्वेन तच्छरीरं विहाय बहिः प्रदेशगतत्वात् स जीवः शरीरावतरितो भवति । दोषाणां कार्यकारित्वस्य तावन्मात्रेणैव चरितार्थत्वात् शुक्रधातुप्रवेशजकार्यकरणस्य प्रयोजकत्वाभावात् । तस्मात्सप्तधातुगणनस्य प्रायोजकत्वाभावेन व्यर्थ स्यादित्यस्वरसादाह - अदोषेति ।
अदोषधातुरसानुसारानुसरास्थिरसपचनचरम
धातुप्रचारकाः ॥ ३७ ॥
एतत्कार्य कारकस्य पचनत्वं दोषाणां चरमधातुप्रचारणत्वम् । प्रचरन्तीति प्रचारकाः । शुक्रधातुपोषककार्य शुद्धस्वादुरसादनहेतुकम् । न शोषककार्यम् । अदोषत्वं नाम अदोषधातुरसानुसारानुसरदोषप्रकोपकार्याभाववृद्धि कारकमित्यर्थः । उक्तमर्थमुपसंहरति-- भूतेति ।
भूतपूर्व पदार्थजातधातु हेतुभूतानलसमरसपचनविरुद्धार्थरसपाकयोगाद्विपर्ययः ॥ ३८ ॥
For Private And Personal Use Only