SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमप्रश्न: 233 त्वात् । तद्विरसानुसरितसंस्कारोबोधकसंसर्गसिराधिगतदोषगतिविकारकार्यकारकोपयोगिरसधातुत्वात् । अधौतधातुं संप्राप्य पवनविकारकारकगतिः तदन्यविकारकारकत्वात् श्वासं च मूर्छा च (करोति)। तदुभयोरपि रसधातुजत्वेन दृश्यत्वात् । एवं रसधातुं संशोध्य अन्यधातुशोषं कर्तुं स एव ज्वरः तद्धातुं मंप्राप्योज्जृम्भते । भ्रमच्छर्दी भवतः। एवं मांसधातुं संप्राप्य हिकादिशोको भवतः। एवमेवान्यधातुं संप्राप्य भ्रमहिवारोगो जायते । स एव ज्वरः कासमन्वहं जनयन् वर्तते । अस्थि संप्राप्य शोकं करोति । स एव ज्वरः वातपित्तकफानुमारितस्सन्मजाधातुमवलम्ब्य विजृम्भते । तदा स दशावध. रोगाकारों भवति । एवमन्यदोषजाश्चति सूत्रन्याख्यानं कृतम् । ननु रसविरसजन्यविरसाधिकविरुद्धरसदोषाः सर्वरोगहेतुकाः । अजीर्णगुणाविर्भावज्ञानाभावजन्यविरसजन्यदोषवि. काराभावज्ञापकशुद्धरमशानदोषाः विकाराभावकार्यकारकाः । एवं दोषाः सर्वरोगहेतुकाः । ... एवं दोषाः दुष्टास्सन्तस्त्रयोऽपि विकारकारका भवेयुः दोषधात्वात्मशरीरिणः । सुकर्मपरिपाकवशात् दोषा अदुष्टास्स. न्तः विकारप्रतिबन्धका भवेयुः। सर्व रोगाः विरसजाता इति यत्प्रतिपादितं तन्न, क्षादक्षमामेत्यस्वरसादाह-- अदोषा इति । अदोषास्सदोषास्समदोषास्सरुजा रुजः॥३२॥ • प्राणापानव्यानोदानसमानाः पञ्च वायवः शरीरकार्योपका. रकाः । शरीराधारकस्य अदोषत्वं कथं सम्यक्तया भासते? पित्तस्थापि दोषत्वादेव सदोषपञ्चरूपोपपत्रं संगृहाति पचति, विदे AYURVEDA 30 For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy