SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चतुर्थ प्रश्न: Acharya Shri Kailassagarsuri Gyanmandir णामपि अग्रशाखं तदेव । शिरश्शिखामूलात्मकत्वात् शाखानाणि प्रवर्तन्ते | कमलानामादिभूत मूलाधारकत्वलक्षणस्य स्थावराणामपि सत्त्वादित्यस्वरसादाह - तिकेति । तिक्तोषणरसप्रदानजन्यमेदोमज्जाधारकदशदलपद्मं सहस्त्र सिरादागतामृतं तत्र सिञ्चति ॥ ५० ॥ शाखाङ्कुरादयः तिक्तोषणरसप्राधान्येन जायन्ते । अङ्कुरप्रादुर्भावसमये तिक्तरसो वा ऊषणरसो वा यावदुचितसारः प्रतिभाति तत्तदङ्कुरस्य मेदोमज्जाधारकत्वात् अङ्कुरादिकमेव दशदळपद्मं मूलाधारकं च तदेव भवति उभयोरपि कदाचि दूबीजावापकत्वस्य दृश्यत्वादित्यर्थः । 2 187 ननु मनुष्याणामिव कुण्डलिनीशक्तेरभावात् इडापिङ्गलानुसरितत्वात् श्वासोच्छ्रासाभावेन तद्वशादेव अमृतावसेचनं शाखिशरीरस्य अयोग्यमित्यस्वरसादाह - इडेति । इडापिङ्ग लागतामृतं सिञ्चति ॥ ५१ ॥ तत्पत्रचलनमेव शाखिनां श्वासोच्छ्वासौ भवतः । शाखायं दशदळपद्मात्मकं सुरूपत्वात् । सुलावण्यात्मकत्वात् । चक्षुरिन्द्रियविषयसुखज्ञानानुभवरूपविषयकत्वात् । तच्छाखाग्रवर्तिदशदळपद्मं चक्षुरिन्द्रियविषयकं सुखानुभवविषयस्वरूपत्वात् । शाखिनां तत्पद्ममेव पोषकं भवतीत्यर्थः । ननु शाखाग्राणि सुरूपाणि सुलावण्यानि सुकुमाराणि, चक्षुःप्रतीतिविषयसुखानुभवविषयहेतुभूतत्वात् इति यदुकं तश्चिन्त्यं, नैतत् B. कोशे दृश्यते. 2 नेतत् A. & B कोशयोर्दृश्यते, For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy