SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir xix सूत्रम्. पुटम्. 6030 61 30 ..... 2 31 .... 63 32 ... 61 32 66-67 68 विषयाः. . दोषप्रकोपकार्याभावादग्निप्रज्वलनम् पथ्यानादनाद्धातुपुष्टि: .... आहारस्य सर्वधातुबलकारकत्वम् अनलप्रज्वलन सति रित्तकलायाः पाचकत्वम् दुष्ट ग्रहणीकलाया रोगजनकत्वम् अनलसहकृताया: कलायाः पननप्रकार: .... आमाशये रिक्त वाग्वादिप्रकोपः मधुरीभूतस्यान्नम्य पवनप्रकोपहारकत्वम् .... अग्लीभूतस्य पित्त कोपनाशकत्वम् मधुरम्लरसयो: कफकारकत्वम् । जठरानलश पितस्य हारस्य कफनिवर्तकत्वम् स्वादुम्ल कटुरसानां तत्तत्फलदायकत्वम् .... अनलपाचितरसानां तत्राद्ध तुपोषकत्वम् .... रसस्य रक्तधातु जनकत्वम शरीरस्! पञ्चभूतात्मकलम् तस्यैव पात्रभौतिकत्वस्य विशदीकरणम् .... शरीरस्य सप्तधात्वात्मकत्वं, गुणत्रयात्मकत्वं च सत्त्वगुणादायुरारोग्यादानामुत्पत्तिकथनम् .... रसानां धातुपोषकत्वम् .... 71) ___ ......71 38 .... 7339 .... 73 10 76-85 42 ...... 8850 द्वितीयः प्रश्नः. अधिकरसद्रव्यस्य पवननिवारकत्वम् शरीरस्थितासगदिविभजनम् स्वादुरसद म्यस्य अनिलप्रकोपनिवारकत्वम्.... 12 22 3 For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy