SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थप्रश्नः ___157 शनैश्शनैरेव रेचयेत्॥१९॥ सर्वजन्तूनामप्युदरं जलाधारकमिति, तेजश्च बलं च आयुश्चेत्येतान्यनलाधारकाणीति मत्वा शनैश्शनैरेव रेचयेत् । शरीरान्तस्स्थितसिराजाताकार्यमुदरामयं, तन्निवृत्तिकार्य अन्तरिस्थतजलविरेचनकार्य कुर्वीत । तत्र निदानवचनम् “सर्वेषु तन्द्रा सदनं मलसङ्गोऽल्पवह्निता । दाहः इश्वयथुराध्मानमन्ते सलिलसम्भवः॥ सर्व त्वतोयमरुणमशोफ नातिभारिकम् । गवाक्षितं सिराजालैः सदा गुडगुडायते। नाभिमन्त्रं च विष्टभ्य वेगं कृत्वा प्रणश्यति ॥" - एतद्वचनानुसारेण सिराविकारजन्यजलनिवर्तकं यत्तद्विरेचनकार्य, तेनोदरामयो निवर्तते सिराविकारजन्यादरामयहेतुकजलद्रव्यत्वात्, तद्विरेचनयोग्यार्थः निवर्तक इत्यर्थः । ननु गजाश्चादीनामपि उदरामयः प्राचुर्येण द्योतते । स्वादुरसवहव्यं तत्र भेषजमिति ते पदार्थास्तत्र नोपयुक्ताः तेषामपि योग्यद्रव्याणां विवक्षितत्वात् । तदुदरामयानां आध्माननिदानस्य सर्वजनसाधारणत्वात् । यावयाध्युपयुक्तभोगयोग्यद्रव्वाणि पवनप्रकोपनिवर्तकानि । तत्तजातिविहितपदार्थानां स्वादुरसवदव्यत्वं यावत्पदार्थेषु भासते । तत्रायं नियमःस्वादुरसवद्दव्यत्वस्य सर्वेषामपि सम्भावितत्वात् आदाननिदानादेः सर्वजन्तूनां समानद्रव्यत्वात् स्वदुरसवदव्यं तत्र भेषजमि. ति आयुर्वेदप्रतिपादितार्थः ॥ सर्वजन्तूनां धातुपोषकत्वं च स 1 अष्टाङ्ग. निदान. XII. 8--10. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy