SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयप्रश्नः 141 यथा घटः, इत्यनुमानविधया शरीरदायप्रयुक्तयोगसम्पादनेन मोक्षप्राप्तिर्भवति । “अङ्गष्ठमात्रः पुरुषः” इत्यत्र लिङ्गशरीरं पादमात्रम् । तत्र श्रुतिः “पादोऽस्य विश्वा भूतानि त्रिपाद स्यामृतं दिवि । त्रिपादूर्ध्व उदैत्पुरुषः" इति । एषा श्रुतिः अङ्गष्ठमा प्रतिपाद्य तिष्ठति। स एवेश्वरो भवति । सोऽपीश्वरः त्रिपादेन दिवि स्थितामृतमाहृत्य स्वशरीरं सन्तयं जगच्छरिमापे वहति । विरापेश्वरगोचरझानसाधक अन्तरिन्द्रियात्मगोचरज्ञानसामग्रीसम्पादनापेक्षया जगच्छरीरात्मविषयकज्ञानगोचरज्ञानग्राहकसामग्रया आत्मसाक्षात्कारो भवेदित्यर्थः॥ ननु योगिनामपि मूलाधारमादिभूतं सकलधातुपोषकं श्वासोच्छ्वासाभ्यां शिरस्स्थितममृतमाहृत्य शरीरसन्तर्पणं विधत्तेतस्य सर्वधारणत्वात् । योगं विनापि तत्कर्म कर्तुं शक्यत एवेत्य, स्वरसान्तरमाह-मूलेति। मूलाधारमादिभूतं सकलधातुपोषकम् ॥९॥ मूलाधारस्य कुण्डलिनीरूपस्य अनिलानलचक्रात्मकस्य तनिष्ठश्वासोच्छासाभ्यां धातूनाममृतादनम् । योगाभ्यासजन्यपवनेन मूलाधारमादिभूतं यावत्कालं धातुदायकरणं जठरानिलप्रदं चिरायुःप्रापकं यावदिन्द्रियाणां अविषयकज्ञानानुभवसार्थकरणं च लभ्यत इत्यर्थः। ननु शरीरपादपः अमृतजलपोप्योपकारकः । अमृतातिविरिकव्यानपवनस्य शरीरव्यापकतावच्छेदकत्वात् । ननु मूलाधारपद्मस्य सकलधातुपोषकसकलशरीरव्याप्यपवनसंयोगे सति For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy