SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयप्रश्नः । 139 निर्गुणब्रह्मणः करचरणाद्यवयवाभावात् न जगत्स्वरूपत्वं वक्तुं शक्यते। तथा श्रुतौ तस्त्वरूपं प्रतिपाद्यते-- एतं मनोमयमात्मानमुपसङ्कामति । एतं विज्ञानमयमात्मानमुपसङ्कामति। एतच्छुत्यनुसारेण जगस्त्वरूपत्वं ब्रह्मणः प्रतिपाद्यते, परब्रह्मणः निर्गुणत्वं प्रतिपाद्यते । शुद्धनिर्गुणपक्षे योगिनामप्यगोचरत्वेन समाधिरेव न स्यात् । किं च मनसः आत्मगोचरत्वानुपपत्तिश्च । जगतोऽनित्यत्वेन तस्याप्यनित्यत्वप्रसङ्गात्, इति नाशङ्कानीयम्, जीवात्मनो मायाशबालतत्वेन तथा प्रतीतेः। अतस्तु मायानिवृत्तिपर्यन्तं वस्तुभेदोऽस्ति । सर्वथा यस्य समाधिना माया न निवर्तते तावत्पर्यन्तं वस्तुभेदो नास्ति, तत्समाधिना मायानिवृत्तेः। यदा मनस आत्मसाक्षात्कारोऽस्ति तदा आत्मनो मनोविषकत्वस्य वक्तुं शक्यत्वादित्यर्थः । यदा जीवात्मनि मायानिवृत्तिरुपलभ्यते तस्य परब्रह्म जगदाकारेण परिणमाते । अयं घट इत्यत्र घटज्ञानविषयकत्वामिव निर्गुणब्रह्म मनोविषयकं भवति । सैव प्रमा भवति । अत एवोक्तं “सा स्मृता” इति । प्रकृतिरेव स्मृतेत्यर्थः । सर्वेषां मोक्षहेतुस्समाधिः । तस्य सर्वेषामसम्भावितत्वात् तत्प्रमाफलकसामग्रया अभावाच्च । तेषां मधुररसवद्दव्यादनस्य सात्विकगुणप्रदायकत्वात् सात्विकगुणस्समाधिहेतुः, राजसतामसगुणजनकाम्लोषणरसव्यतिरिक्तसात्विकगुणहेतुमधुररसजन्यत्वात् । तस्मान्मधुररस पव समाधिहेतुरित्यत आह-मधुरोति। __ मधुररसो रसासृग्गतपवनाविकृतमधुप्रवोहात्साहोदयः प्रयन् अङ्गष्ठं च समाश्रितः ॥७॥ For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy