SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 आयुर्वेदसूत्रे - नाणेन्द्रियजन्यशुद्धगन्धज्ञानप्रमाप्रतिबन्धकाम्लरसवद्दव्या. दनं भ्रमसंशयहेतुकम् । तन्निश्चयस्तद्धेतुरित्यर्थः॥ श्रोत्रेन्द्रियविषयकशब्दज्ञानजन्यशाब्दप्रमाप्रतिबन्धकसंशयभ्रमौ कथं निवत्येते इत्यत आह-श्रोत्रेति । श्रोत्रेन्द्रियाच्छब्दज्ञानं तथा ॥ ४३ ॥ . श्रोत्रेन्द्रियजन्यशाब्दप्रमाप्रतीतिप्रतिबन्धककषायविरसद्रव्यादनं शाब्दिकसंशयभ्रमहेतुकं भवतीत्यर्थः । त्वगिन्द्रियविषयकस्पर्शज्ञानजन्यप्रमाप्रतीतिप्रतिबन्धकतितरसवद्दव्यादनं तत्संशयभ्रमजनकम् । यत्संशयव्यतिरेकनिश्चयौ प्रतिबन्धको तन्निश्चयस्तद्धेतुरिति न्यायेनैव निश्चय इत्यर्थः। स्वगिन्द्रियविषयकज्ञानप्रमाप्रतातिप्रतिबन्धकदाषानिवृत्त्यर्थ पोषकाधिक्यशोषकद्रव्ययोग्यकारणं तनिवर्तकं भवतु । पोषकद्रव्याणां निवर्तकत्वं स्वादुद्रव्ययुक्तयोगकरणं यस्य भेषजं निवतकं भवति तदेव त्वगिन्द्रियमित्यत आह-शोषकोते । शोषकद्रव्याधिक्यजातासृक्प्रतिबन्धकपवनानलगतिजातदोषविषयकविपर्ययज्ञानं प्रमाप्रतिबन्धकहेतुकम् ॥ १४ ॥ .. ननु पञ्चेन्द्रियविषयकज्ञानं प्रतिबन्धकरुतिवर्तकं भवतु । पोषकद्रव्ययोगार्थशोषकद्रव्ययोगकरण कथं भवेदित्यस्वरसा. दाह-सामिति । सार्द्रद्रव्यं त्र भेषजम् ॥ ४५ ॥ .. For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy