SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयप्रश्नः 113 यावदाहारपरिणामजाताः क्लिष्टाः ॥ २९ ॥ यावहिनभोजनमपि आशयानां क्लेशकारकम् । हीनभोजनमपि आशयानामतिक्लेशकारकम् । तदुभयमपि पथ्यं न भवतीति कृत्वा सूत्रमेव आक्षिपतीत्यर्थः ॥ क्लिष्टाः क्लेशाः, अक्लिष्टा अक्लेशाः ॥ ३० ॥ क्लिष्टाः क्लेशा भवन्ति । अक्लिष्टा अक्लेशा भवन्तीत्यर्थः ॥ ननु हीनभोजनाजातरोगस्य अतिभोजनमपि पथ्य न भवति । अतिभोजनाजातरोगस्य हीनभोजनमपि पथ्यं न भवति । उभयोरपि निवर्तकं वक्तं न शक्यत इत्यस्वरसादाह-यावदिति । यावत्प्रस्तुतमहरहभैषजम ॥ ३१ ॥ अहरहर्भुक्तानामजीर्णामावकरणेन आशयानां भुक्तत्वं यत्र भाति । आशया निर्दुष्टास्सन्तः यत्रेन्द्रियाणामरोगस्वप्रतिपादन तावद्वोचरशानमेव तद्वति तत्प्रकारकत्वं वक्तुं शक्यत इत्यर्थः।। ___ ननु आशयेषु रिक्तेषु वातप्रकोपो भवतीति पूर्व प्रतिपादितम्। इदानीमपि यावद्रोगाणां प्रस्तुतत्वं नाम आमाशयस्य भुक्तकरणत्वं वक्तव्यम् । तथा सति प्रत्यहं रिक्तकरणत्वं न योग्यमित्यखरसादाह-यावदिति ।। __ यावदुद्भूतशोषकगुणजाता रुजः 'तत्तदुद्भूतपोषकद्रव्यं तत्र भेषजम् ॥ ३२॥ __ यावत्कार्याणां कारणीभूतरसवव्याविर्भूतशोषकद्रव्यजातरुजां निवर्तकीभूतनिष्ठपोषकद्रव्यं तावद्रोगाणां भेषजं निवतकं भवतीत्यर्थः॥ ___तत्तद्भूतहितगुणवत्पोषकद्रव्य. AYURVEDA, 15 For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy