SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयप्रश्न: 109 मनु सर्वे व्याधयः दोषत्रयजन्याः । ते सर्वेऽपि तत्तद्रसादनजन्याः । अतः सूत्रे पित्तविरुद्धद्रव्यादनाञ्चित्तविभ्रमो भवतीति यत्तश्चिन्त्यम् । श्वै यगुणविशिष्टे शङ्के पतिोऽयमिति ज्ञानं भासते। तदयुक्तमित्यस्वरसादाह-सेति । सा प्रतीतिः पित्तविरुवाहारजन्या' ॥ २१॥ भ्रमविषयकज्ञानं च पित्तजन्यम् । पीतश्शङ्ख इति ज्ञानं च शुद्धपित्तविरुद्धाहारजन्यम् । पवनपित्तरोगजनकविरुद्धरसजन्यत्वे सति तद्विरुद्धाहारजन्यत्वात् यन्नैवं तन्नैवं यथा घटादिः। ननु शुक्तौ इदं रजतमिति भ्रमविषयकज्ञानं जायते । पीतइशङ्ख इत्यत्रापि तथा प्रतीयते। तदुभयं यावद्व्यरसवव्यादनजन्यनिवर्त्यभावकार्यहेतुभूतद्रव्यं तद्विरुद्धरसवद्दव्यादनकायहेतुपूर्वकं रसविरसजन्यरोगाभावकारकद्रव्यत्वात्, यन्नैवं तन्नैवं यथा घटः । ननु यत्किंचिहव्यं विषयीकृत्य अत्यन्तनिरीक्षणात् पूर्व प्रमाणत्वेनानुभूतमपि तत्रैव संशयो जायते । तत्र रसवदव्यादनं हेतुर्न भवति इत्यत आह-अतीति । "अतिनिरीक्षणे दोषप्रमायां संशयो भवति॥२२ इन्द्रियार्थसन्निकर्षे सति तदर्थविषयकज्ञान जायते । तद्विषये तत्रैव तत्काले अतिनिरीक्षणदोषवशाद्भमो भवति । तत्रापि पूर्वजातरजतप्रमाविषयकशानं अतिनिरीक्षणदोषजन्यं न संशयशानस्थ निवर्तकं भवतीत्यर्थः । 1 चक्षुर्दोषजाता च । तत्कालोचितकार्यकारणम् । इत्यधिकपाठ:-A. B. ' अतिनिरीक्षणदोषात्प्रभूतायां संशयो भवति- A. B, For Private And Personal Use Only
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy