SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org द्वितीयप्रश्नः Acharya Shri Kailassagarsuri Gyanmandir ननु स्वाद्वादिषड्रसेभ्यः सप्तधातूनां रक्षणं कारयेदित्यु तम् । तदेव ज्ञातुमावश्यकम् । अविरुद्धकषायरसादने वक्तव्ये सति कषायरसवव्यादनस्य रसासृग्धातुप्रवर्धक पुरुषार्थस्य च हेतुमद्भावस्य सत्त्वात् तयोरेव कार्यकारणभावो नान्येषाम् | सप्तधातुप्रदत्वं तत्तजनकरसादीनां वक्तुं शक्यत इत्यत आहरेत इति । तोऽधिकात्पितुः पुत्रो भवति ।। ५६ ।। यदा पुरुषस्थितं तेजः गर्भे आविर्भवति तत्कालमारभ्य पुरुषविकारकार्येकफलं सामर्थ्यं रसादयः प्रयच्छन्ति । माता स्वादुरसवव्यादन कला स्वादुरसहेतुकशुक्लधातुप्रवर्धनं कुर्वन्ती अद्यात् । तस्मात्पितृसदृशः पुत्रो लभ्यते । आत्मा वै पुत्रनामासि इति श्रुतेविद्यमानत्वादित्यर्थः । 66 81 मातुस्स्वादुरसवद्द्व्यादनजातशोणितस्यापि पिण्डं शरीराभिवर्धकम् । तेन स्वादुरसजन्यकार्य फलप्रदानस्य तस्य स्वभावत्वात् यावदन्तर्वती पत्नी भवति तावत्कालं रसादयः पुरुषाणामिव स्त्रीणामपि धातुप्रदा भवन्तीत्याह - रक्तेति । रक्ताधिकान्मातुः पुत्रिका भवति ॥ ५७ ॥ मृद्रत्र मातृजं रक्तमांसमजासृगादिकम् । पैतृकं तु स्थिरं शुक्रं धमन्यस्थिकचादिकम् ॥ 1 अष्टाङ्ग. शारीर. III. 4-5 AYURVEDA. तच्छोणितस्यापि खादुरसजन्यत्वेन पिण्डं शरीराभिवर्धककार्यहेतुभूतं भवतीति तात्पर्यार्थः । रक्ताधिकप्रवेशनात् मातृसदृशः अतिरक्तप्रवेशनात् जातपिण्डे दृश्यते । For Private And Personal Use Only "" 11
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy