SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयप्रश्नः विषयकं, स्वसमानाधिकरणानधिकरणकरसनेन्द्रियग्राह्यत्वे सति तद्विषयक ज्ञानगोचरप्रत्ययहेतुकत्वात् यनैवं ततैवं यथा कालादिः । " अनलत्ववद्दव्यविशिष्टपृथिवीद्रव्यं आम्लरसवद्विषयकज्ञानविषयक, स्वसमानाधिकरण (नाधिकरणकरसनेन्द्रियग्राह्यत्वं सति आम्लरसवव्यविषयकशा नगोचरज्ञानकार्यहेतुकत्वात् यन्नैवं त नैवं यथा कालादिः । 2 अद्रव्यविशिष्टानलत्ववद्दव्यं लचणरसज्ञानविषयकं, स्वस मानाधिकरणानधिकरणकरसनेन्द्रियग्राह्यत्वे सति लवणरसवद्वि षयकज्ञानगोचरज्ञानकार्यहेतुकत्वात् यतैवं सन्नैवं यथा कालादिः । 79 गगनविशिष्टानलस्य वद्दव्यं तिक्तरसवज्ञानविषयक, स्वस मानाधिकरणानधिकरणकरसनेन्द्रियग्राह्मत्वे सति तिकरसबहूव्यविषयक ज्ञानगोचरप्रत्ययकार्यकारणत्वात् यन्नैवं तन्नैवं यथा कालादिः । अनलत्वविशिष्टानलद्रव्यं ऊषणरसवद्दव्यविषयक, स्वसमानाधिकरणानधिकरणकरसनेन्द्रियग्राह्यत्वे सति ऊषणरसवव्यविषयक ज्ञानगोचरज्ञान कार्यहेतुकत्वात् यन्नैवं तन्नैवं यथा कालादिः । पृथिवीत्वविशिष्टानलद्रव्यं कवायरसवज्ज्ञानविषयकं, स्वसमानाधिकरणानधिकरणकरसनेन्द्रियग्राह्यत्वे सति कषायरसवदर्थविषयक ज्ञानगोचरकार्यहेतुकत्वात् यन्नैवं तत्रैवं कालादिः । अत्र सूत्रवचनम् हमाम्भोऽनिश्माम्बु तेजः खबाय्यमय निलगोऽनिलैः । द्वयोल्वणैः क्रमाद्भूतैः मधुरादिरसोद्भवः ॥ For Private And Personal Use Only यथा
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy