SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सेति । www.kobatirth.org द्विसिरावृतशवर्णदेवतात्मकं तालुद्वयपद्मं रसनेन्द्रियगतला - लारूपजलजनकं व्याचष्टे - घेति । - पवर्णोत्पादकतालुद्वयपद्ममेकैकसिरावृतम् ॥ तालुप्रदेशाधारक द्वि सिरागतपवनेन पवर्ण श्रोत्रेन्द्रियं प्राप्य ताल्वोष्ठपुटव्यापारसामग्रीसान्निध्ये भवतीत्यर्थः ॥ पञ्चाशत्सिरावृतमक्षिपद्मं सवर्णाधारभूतं जायंत इत्याह सिरावृतम् ॥ ४० ॥ द्वितीयप्रश्नः त्याह- हेति । Acharya Shri Kailassagarsuri Gyanmandir सवर्णज्ञापकमक्षिप्रदेशगतपद्मं चतुःपञ्चाश तत्तजनाक्षिपद्मं सवर्णज्ञापकं गर्भाशये आविर्भवतीत्यर्थः । सरन्ध्रकाभ्यन्तरद्धिसिरावृत पक्षप्रदेशपां आविर्भवती- AYURVEDA. 65 वर्णोत्पादकं पक्षप्रदेशपद्मं द्विसिरावृतम् ॥ मातुराहारादनाज्जातं हवर्णदेवतात्मकं जायत इत्यर्थः । सरन्ध्रकाभ्यन्तरधरद्वि सिरावृतळवर्णदेवतात्मकं अपाङ्गदेशपद्ममाविर्भवतीत्याह -ळेति । ळवर्णोत्पादकमपाङ्गदेशपद्मं द्विसिरावृतम् ॥ मातुराहाररसाज्जातं मातुरपाङ्गपद्मं गर्भाशये आविर्भवतीत्यर्थः । एकैकसिरावृतं द्वात्रिंशद्दन्तपङ्किपद्मं क्षवर्णदेवतात्मकं जायत इत्याह-क्षेति । For Private And Personal Use Only 9
SR No.020087
Book TitleAyurved sutram
Original Sutra AuthorN/A
AuthorYoganandnatha, R Shama Shastry
PublisherGovernment of Mysore
Publication Year1922
Total Pages347
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy