SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अवंती० অন্বিমু ॥ ५ ॥ 45% भद्रात्मजः सोऽवंतीसुकुमालो निजालये द्वात्रिंशल्ललनाभिः समं विविधप्रकारान् विलासभोगान् भुंजान उन्निद्रो गुरुवरैर्गुण्यमानं तन्नलिनीगुल्माध्ययन गठमशगोत. नत श्रुत्वा स लघुकर्मा निजचेतसीति दध्यो, किमिदं गुरुभिः पठ्यमानवर्गनं नलिनीगुल्मविमानं मया क्वापि विलोकितमस्ति ? एवं पुनः पुनरुहापो- हपरः सोऽवंतीसुकुमालो जातिस्मरणज्ञानमवाप्तवान्. तेन ज्ञानेन च तेनेति ज्ञातं, यत्पूर्वस्मिन् भवेऽहं नलिनीगुल्मविमाने देवोऽभवं, तत्र विमाने च मया यानि सुखानि विलसितानि, तेषां सुखानामग्रे मयेह | भुज्यमानमिदं सुखं न किंचिदपि. तत्सुखेतत्सुखयोमेरुसर्षपयोरिवांतरं विद्यते. यतः-देवस्स देवलोए । । जं सुहं तं नरो सुभणिओवि ॥ न भणइ वाससएणवि । जस्तवि जीहासयं हजं ॥१॥ इति विमृश्य सोऽवंतीसुकुमालो नलिनीगुल्मविमानसुखलाभोत्सुकस्तासां विलासवतीनामपि निजस्त्रोणां भोगविलासास्तृणवत्यक्त्वा विरक्तीभूय गुरुपाचे गमनोत्सुको जातः, निजमनसि च स एवं मन्यतेस्म, यथा-दाराः परभवकारा | बंधुजनो बंधनं विषं विषयाः ॥ कोऽयं जनस्य मोहो। ये रिपवस्तेषु सुहृदाशाः ॥१॥ त्यक्तेऽपि वित्ते दमितेऽपि चित्ते । ज्ञातेऽपि तत्वे गलिते ममत्वे ॥ दुःवैकगेहे विदिते च देहे । तथापि CAME%% For Private and Personal Use Only
SR No.020085
Book TitleAvanti Sukumal Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj
Publication Year1933
Total Pages18
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy