SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अवंती० चरित्रम ॥१०॥ ॐ+91-4 मातापितरौ प्रियाश्च तमवंतीसुकुमालमदृष्ट्वा भृशं शोकातुरा बभूवुः, नानाविधविलापांश्च चक्रुः. तदा । श्रीआर्यसुहस्ति गुरवस्तान् सर्वानप्याश्वास्य तस्यावंतीसुकुमालस्य सर्वमपि निशावृत्तातं जगुः, तदनंतरं च तेभ्यः प्रोक्तं अथ यूयं शोकं मा कुरुत ? स महापुण्यशाली अवंनोसुकुमालो निजदेहं परित्यज्य नलिनीगुल्मविमाने समुत्पन्नोऽस्ति, तत्र च देवांगनाभिः सह नानाविधविषयसुखानि भुंजानोऽस्ति. त र सांतं श्रुत्वा तस्य मातापितरौ स्त्रियश्चातीवखेदं प्राता मोहेन भृशं विलापान् कुर्वतिस्म, यतो जगति मोहत्यागकरणं दुर्लभं. यदुक्तं त्यक्तेऽपि विते दमितेऽपि चिते । ज्ञातेऽपि तत्वे गलिते ममत्वे ॥ दुःखैकगेहे विदिते च देहे । तथापि मोहस्तरुणप्ररोहः ॥ १ ॥ जानामि क्षणभंगुरं जगदिदं जानामि तुच्छं सुखं । जानामींद्रियवर्गमेनमखिलं स्वार्थेकनिष्ठं सदा ॥ जानामि स्फुरिताचिरद्युतिचलं विस्फुर्जितं संपदां । नो जानामि तथापि कः पुनरसो मोहस्य हेतुर्मम ॥ २ ॥ एवं तान् सर्वान् विलापान् कुर्वतो दृष्ट्वा तच्छोकव्यपोहार्थ गुरुभिस्तेभ्य उपदेशो दत्तः, यथा-जातस्य हि ध्रुवं मृत्यु-ध्रुवं जन्म मृतस्य च ॥ तस्मादपरिहार्येऽथे। का तत्र परिदेवना ॥१॥ संयोगाः स्युर्वियोगांता । विपत्सीमाश्च संपदः । स्यादा RSSIS -CCICK For Private and Personal Use Only
SR No.020085
Book TitleAvanti Sukumal Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj
Publication Year1933
Total Pages18
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy