SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अवंती २४२२१२-१२- है णिमहं राक्षसीतुल्या मन्ये, अतस्ताभ्योऽहं विरक्तो जातोऽस्मि, यतः-दुरितवनघनाली शोककासारपाली। भव कमलमराली पापतोयप्रणाली ॥ विकटकपटपेटी मोहभूपालचेटी। विषयविषभुजंगो दुःखसारा | মিনু कृशांगी ॥ १ ॥ स्मितेन भावेन मदेन लजया । पराङ्मुखर्धकटाक्षशेक्षितैः ॥ वचोभिरोाकलहेन ली- ॥७॥ लया। समंतपाशं खलु बंधनं स्त्रियः ॥ २॥ संमोहयति मदयंति विडंबयंति । निर्भत्सयंति रमयति विषादयंति ॥ एताः प्रविश्य सदयं हृदयं नराणां । किं नाम वामनयना न समाचरंति ॥ ३ ॥ पापागारमिदं वपुर्मलभृतं दृष्टिः सदोषाकुला । वक्त्रं चर्ममयं विगंधि कलुषं मांसोत्कराभौ स्तनौ ॥ जंघाद्यस्थिविभूषितं च सकलं यस्या विरूपं सदा । पश्यन्नप्ययमातनोति हृदये रागी कथं संमदं ॥ ४ ॥ ततो हे भगवन् ! मह्यं कृपां विधाय दीक्षां यच्छत, येन मदीयं जन्म कृतार्थ करोमि. तत् श्रुत्वा गुरुभिरुक्तं, भो । महाभाग ! तब मातृपितृवंधुप्रभृतीनां मनुज्ञांविनास्माभिस्ते दीक्षा दातुं न शक्यते. तत् श्रुत्वा तद्विमानगमनोत्सुकीभूतेन तेनावंतीसुकुमालेन स्वयमेव तत्कालं दीक्षा गृहीता. ततः सोऽवंतोसुकुमालो वनमध्ये श्मशाने गत्वा कायोत्सर्गध्यानस्थस्तस्थी, निजहृदये मनुष्यशरीरासारतां च चिंतयामास, यथा . For Private and Personal Use Only
SR No.020085
Book TitleAvanti Sukumal Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj
Publication Year1933
Total Pages18
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy