SearchBrowseAboutContactDonate
Page Preview
Page 959
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४२ आत्मतत्त्वविवेके सटीके मानात् । तत इति । ध्यानाधिक्यादर्थाभावो भासत इत्यर्थः । द्वारमात्रोपभहार इति । अर्थाभावस्य ज्ञानसत्यौदासौन्यमित्यर्थः । शून्येति । अर्शनियतस्य ज्ञानस्यानुरोधे बाध इत्यभिमानादित्यर्थः । श्रात्महनास्तधिका इत्यर्थः । तत इति । योगस्य परिपाकेनामानात्मनो दो भासत इत्यर्थः । सायेति । आत्मनो धर्मशून्यत्वनिश्चयेऽपि मोक्ष इत्यपसंहारार्थः । शकौति । शक्रिरेव विश्वकारणं, सत्व प्रात्मा त्वलेप इत्युत्थानम् । पूर्व यवारमात्रमुक्त तदाह। अद्वैतेति। धर्मोपरागहानायाह न दैतमिति। तत इति । अभ्यासप्रकर्षकाष्ठातो, न विकल्यते-निर्विकल्पकमात्रविषय प्रात्मा भवतीत्यर्थः । चरमेति । अविद्यादशायां कैवल्यदशायां कैवल्याधभिलापो वस्तुतः स्वप्रकाशमात्मतत्त्वमात्मसाक्षिकमेवेत्यर्थः । यतो वाच इति। धर्मधर्मिभावपुरस्कारेण दैतमाश्रित्य शब्दानां प्रहत्तेरित्यर्थः । सा चेति । यस्यामवस्थायां केवलमात्मैव निर्विकल्पकविषय इत्यर्थः । तस्या इति पञ्चमौ। स्वयमिति। भोगेनादृष्टक्षयात्तत्कार्यजन्माद्यभावादित्यर्थः । घटादिसत्त्वमारभ्य यावद्दरतत्त्वकाष्टेत्याह । न्यायेति । निष्कामो विषयालम्प्रत्ययेन तत्तद्वाह्यशून्य इत्यर्थः । रघु० टौ० । मोक्षजनकात्मसाक्षात्कारार्थकतया श्रवणादौनां मोक्षोपयोगित्वमुपसंहरन्नेव दर्शयति । तस्मादिति । समौचौनैः क्षणिकत्वभूतचैतन्यक्षणिकज्ञानाद्यात्मत्वादिबाधकर्मानैः अनुक्रान्तं सम्बद्धं वपुर्यस्य तस्मान्यायात् । विशषे नादिमत्त्वशरौरादिभिन्नत्वनित्यत्वेनिश्चित्य । विहतो वारितो हेयस्य शरीरादेर्व्यतिकरः सम्बन्ध For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy