SearchBrowseAboutContactDonate
Page Preview
Page 940
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः। ६२३ कण्ठगतं (१)चामौकरमपश्यन् भ्रान्या चामौकरमिति शकते। भ्रान्तेरिति। तत्मखं विज्ञानात्मकत्वात् स्वसंवेद्यमेव भवताभ्यपगम्यते । तत्र कथमसत्त्वारोपः स्यादित्याह । स्वसंवेद्य इति । ननु भवतु कथंचित् काम्यं तथापि प्रयत्नाविषयत्वान्न तत्पुरुषार्थ इत्याह । नापौति । निर्वत्यं हि काम्यते वैषयिकसुखवत् इदं तु नित्यत्वादनिर्व~मित्याह । न हौति। ननु नित्ये सुखे योगविधिना कथंचिदिकार प्राधीयते येन मोक्षोऽभिव्यज्यत इत्यत आह । नापौति । विकारो हि तहतः परिणामः स च तत्र नाम्तीत्यर्थः । ननु बौहीन प्रोक्षतौत्यत्र नौहेर्यथा संस्कार्यत्वं तथाऽत्रापि स्मादित्यत आह । नापि संस्कार्यमिति । ननु नित्यम्यापि वेदम्याध्ययन(२ लक्षणा यथा प्राप्तिस्तदेवता प्राप्यं कर्म स्यादित्यत आह । नेति । ननु जानलक्षणाप्राण्याधानात् प्राप्य मेव तत् कर्म स्थाहित्यत आह । न जेयमिति । ननुत्पाद्यज्ञानवद्यत्वमेवाम्त को दोष दूत्यत आह । अनित्यत्वे वेनि । नन तद्विजातीयज्ञानं न पारौरादितन्त्रं किन्तु विषयमात्रजलामत पाह। तथा चति । इदानीमपि मन्ति रु पादयो विषयाः, अम्ति चात्ममनोयोग इति सर्वदर्शितापत्तिरित्यर्थः । ननु तदानौं सर्वदर्शिता नानिष्टेति वाच्यम् । गरौरादिविरहदशायां मया त्वया च तदनभ्युपगमादिति भावः । तत्संबन्धनित्तिदशायां संसारितापत्तिमाशङ्याह । स चेति । स (उत्पाद्यो ज्ञानमुखमम्बन्धो भावोऽभावो वा। अन्ने अाह । (१) कुण्डनान्तर्गतः पाठो २ प० नास्ति . (२) अध्ययन कर्म गा इति २ पु० पा. (३) आपाद्य इति २ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy