SearchBrowseAboutContactDonate
Page Preview
Page 938
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः । १२१ परदारेष सा च कामना अनर्थहेतुरिति सुखकामनानर्थकामनानकूला न तथा दुःखात्यन्तविमोक्षकामनेत्यर्थः । नित्यं तु सुखं न सत्यं । योग्यानुपलम्भबाधितत्वात्। श्रतिस्तच मानमिति चेत् । न। योग्यानुपलब्धि बाधिते तदनवकाशात् । अवकाशे वा') ग्रावप्लवनश्रुतेरपि तथाभावप्रसङ्गात्। नापि काम्यं सदातनत्वात्। न हि यद्यस्यास्ति स तत् कामराते, मान्तरेवं, कण्ठस्थचामौकरवदिति चेत् । न। स्वसंवेद्ये तदभावात् । नापि शक्यं । न हि तन्निव नित्यत्वात् । नापि विकायम परिणामित्वात। नापि संस्कार्यमनाधातिशयाना न घ्यं नित्यसंबन्धवत्वात । न जयं ज्ञानम्याप नित्यत्वात अनित्यत्वे या पारौरादिकार तदनुत्तः । उत्तानो वा तेषामकारणत्वात्। तथा २ मईः भवदशा चात् । आत्ममनःमयोगादेः मर्वचाविशेषाद : जानदया-- नित्यत्वापि तत्संबन्धी जन्य ते म च पदपदार्थव्यतिरेकात् उत्पन्नोऽपि न निवतते ध्वंसवदिति चेत न। भावाभावयोः प्रकारान्तराभावात्। तत्र स नाभावः । प्रतियोग्यनुपपत्तेः । भावत्वे त्ववश्यमुत्पन्नो निवर्तेत उपाध्यन्तराभावात्। अविद्याविध्वंमनमेव ) मंभवे वेति पु० पा० For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy