SearchBrowseAboutContactDonate
Page Preview
Page 924
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः । ६०७ कथं पुनः सुगताद्यागमेषु नाऽऽदरछान्दमानां, वेदविद्देषिदर्शनान्तःपातिपुरुषप्रणीतत्वादिति मा शतिष्ठाः। जिनेन्द्रजगदिन्द्रप्रभृतिप्रणीतेष्टप्यादरात् । तत्कस्य हेतोः महाजनपरिगृहौतपूर्वागमाविरुद्धतया तदनुमारित्वात्। कुतस्तर्हि ! सिद्धप्रामाण्यवेदविरोधात्। कथं तर्हि कतिपयैरपि तत्परिग्रहः ! अलमभौरुभिर्दःखमयजात्यकर्मविद्वेषात्। उदंबरगायतन्तुवायवत् । नत्वेवं वेदे कर्मण्येव निर्भरत्वात् । चैवर्णिकबहिष्कृतैरनधिकारिभिरनन्यगतिकत्वात् कौर्तिप्रज्ञाकरवत् । नतु एवं श्रुतौ परैः पूज्यानामप्यत्राप्रवेशात् इतः पतितानामपि परैरुपादानात् । भक्षपेयाद्यदैतरुचिभिश्च रागात् सरभादि वत् न त्वेवमानाये तहिभागव्यवस्थापरत्वात् । कुतर्काभ्यामिभिश्च मोहात् काणाचार्यादिवत् न त्वेवं ब्रह्मणि आबालभावं प्रत्तेः। अविवेकिभिश्च पाषण्डिसंसर्गात् शौण्डिकादिवत् न त्वेवं प्रकृते पिचादिक्रमेण प्रवर्तनात्। योगाभ्यासाभिमानिभिश्चाव्यग्रताभिमन्धः सुभृत्यादिवत् न त्वेवं प्रस्तुते प्रथमस्य कर्मकाण्ड एव नियोगात् । अयोग्यैरावीजौ ! वनात् सामान्यश्रमणकवत् न त्वेवं प्रकान्ते आगन्तुकानामनधिकारात्। कुहकवञ्चितैः समोचौनप्रत्ययात् दोपङ्करसुषिरदर्शिबालिशवत् न त्वेवं For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy