SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः। श्यात्ममनो विभागवान भविश्यतीत्यर्थः । द्रव्यत्वं कार्यद्रव्यानधिकरणाधिकरणध्वंमप्रतियोगित्ति कार्यद्रव्यत्वात् शब्दत्ववत् सुखत्वादिवत् अन्यावयविकर्मत्वादिवदित्यवान्तरप्रलय, कमानधिकरणाधिकरणध्वंसप्रतियोगित्ति, गन्धाधिकरणाधिकरणध्वंमातियोगित्तौति वा माध्यं प्रक्षिप्य तावेव हेतु दृष्टान्नो महाप्रन्नये मानमागमसंवलितं द्रष्टव्यम् __ रघु० टी० । विजातीयवेदपरम्परायां न प्रत्यक्षं मानं, तम्धान पलम्भात् । नाप्यनुमानं साम्प्रतिकवेदप्रवाहवत् सजातीयप्रवाहपूर्वकत्वेनवोपपत्ती विजातीयप्रवाहपरम्पराणां तत्प्रणतणां च कल्पनानवकाशादित्याह । वेदेत्यादिना ! एकदेशोच्छेददर्शनेन मकामबहादानमामान प्रयास नित्यनियन्धनों महासमपरिग्रा इति यत्पादयति । वन त्यादिना न्यायादित्यन्तन । हामः एकदेगाध्ययनसम्पदाचविचंदः । हामे मानमाह । अत इति । हामा.. सम्भवं निरस्यति । पुरुषाणामिति । तथा चक्रम्य सकलाखा.. ध्ययनभामर्थविरहाद कनवान्यैरयनध्ययन नामम्भवोत्यर्थः । पूर्वपूर्वस्मत्याचारान मितवेदादथं प्रतीत्य उत्तरोत्तरमत्याचारयोः सम्भवे भाखोच्छ है न मानमित्यत आह । न चेति । नित्यत्व पौत्यन्यपगमवादः । ज्ञानघटिताया अप्यानपूर्व्याः पाठाधीनत्वात् पाठाश्रयत्वमुक्तम् । न चेति । घटवत् घटस्यााप्रत्यायकत्वान्नदोदौनेत्यादौ अर्थभेदप्रत्ययाचेति भावः । स्यादेतत् प्रतिपन्निशौथा दिनेव कलिना व्यवधानेऽपि सत्यादौ प्राचौनरेव चिरजौविमहर्षिसमूहैराध्यात्मिकक्रिसम्पन्नानामन्तवासिनामध्यापनानोच्छेद इत्यतः प्रलयं साधयति । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy