SearchBrowseAboutContactDonate
Page Preview
Page 867
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org यात्मतत्त्वविवेके सटीके Acharya Shri Kailassagarsuri Gyanmandir त्त प्रयुञ्जीत, नत्वेकस्य साक्षादधिष्ठानायोग्यमन्यस्यापि तथेति नियमः । देह एव व्यभिचारात् । तृतीये त्वजागलस्तनकल्पः कायो नोपयुक्तांशविवेचने स्वं निवेशयति, यथा धूममाचं प्रति तार्णदहनान्वयव्यतिरेकयोरालोकवत्तेति । यदि चाकारकस्याप्यतत्प्रयो[ गद्दार ]जकस्यापि अवश्यमपेक्षा स्यात्, य एव कुलालकायवान् घटस्य कर्त्ता स एव करभशरौरवानपि दण्डादौन् प्रयुञ्जीत, न खलु स्वकर्मोपात्ततामात्रेण करभकुम्भकारशरौरयोः कश्चिद्विशेषः । कार्यविशेषे कायविशेषोऽनुपयोग्यपेक्षणीय इति चेत् ? तच कार्येऽनुपयुक्तश्चावश्यापेक्षणीयश्चेति व्याघातः । अव्याघाते वा कुम्भे कर्तव्ये करभशरीर मप्यवश्यमपेक्षणीयमविशेषादिति । तस्मात् सन्दंशवदयःपिण्डवत् (९) कारकतत्प्रयोजकतयैव ) शरीराधिष्ठाननियमो न तु शरौरत्वेनैव । न च शरौरस्य सर्वत्र कार्ये कारकत्वं तत्प्रयोजकत्वं वेति । एवं तर्हि न प्रतिनियतदेहाधिष्ठातृसिद्धिः । अङ्कुरादिकारकाधिष्ठात्रापि तत्सिद्धेरिति चेत् । न । वादान्तरत्वात् । (२) कस्यापि देहस्येति २ पु० पा० । (२) व्ययःपिण्डे, इति १ पु० पा० | (३) कारकप्रयोजकतयैवेति २० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy