SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ප व्यत्मतत्त्वविवेके सटोके स्युरित्यर्थः । तेन न वैयधिकरण्यम् । तथा चेति । तुल्यन्यायतया सर्वेषामेवाकारणत्वादिति भावः ॥ Acharya Shri Kailassagarsuri Gyanmandir एवं च द्वितीयपक्षविवक्षायामक्षेपकारित्वमेव भावस्य स्वभावः । तृतीयपक्षविवक्षायां तु क्षेपकारित्वमेव भावस्य स्वरूपमिति नोभयप्रकार निवृत्तिरिति ॥ (१) शङ्क ० टौ० ० । ननु तथापि भावस्य कः स्वभाव इति प्र किमुत्तरमत श्राह । एवं चेति । महकारिसमवधानासमव धानरूपावच्छेदभेदमादायाक्षेपकारित्वचेपकारित्वयोरुभयोरप्येकस्मिन् बौजजातीये दर्शनान्नानयोर्विरोध दूत्यर्थ: (९) । भगी० टी० । श्रशयं स्फुटयति । एवं चेति । तथा चैकधर्मिगतत्वेन न तयोर्विरोध इत्यर्थः । रघु० टी० । एवं चेत्यादि ॥ तथापि किमसमर्थस्यैव सहकारिविरहः स्वरूपलाभानन्तरं कर्तुरेव वा सहकारिसमवधानम् अन्यथा वेति । किं नियामकमिति चेत् इदमुच्यते कुलस्थबौजस्याङ्कुरानुकूलः शिलाशकलात् कश्चिदस्ति विशेषो वा न चेन्नियमेनैकच प्रवृत्तिः अन्यस्मा (९) निरृत्तिश्व (२) नोभयाकार - पा० १ ५० | (२) इति भावः (३) व्यपरस्मा - पा० १ ५० । For Private and Personal Use Only -- पा० २ पु० ।
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy