SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अनुपलम्भवादः । 103 Acharya Shri Kailassagarsuri Gyanmandir भोगमिति । उपकारं मनुते इत्यनुषज्यते । अन्यत्राभिलषितsatara ) अभिनतिपरिपन्थिनश्च तथापि दुःखहेतुत्वादिन्द्रियादिवदमौ हौयतामिति चेत् ! यादृशो दुःखहेतुस्तादृशो हेय एव, सोपाधिश्व तथा । निरुपाधिरपि हौयतामिति चेत् ! न । अशक्यत्वात्, निष्प्रयोजनत्वाच । न हि तस्य हानं विनाशो नित्यत्वात् । नापि विप्रयोगो व्यापकत्वात् । नाप्यप्रतिपत्तिः, यथा यथा तदर्थं यत्नः, तथा तथा प्रतिपत्तेः । उपेक्षात इति चेत ? कृतैवैतावन्तं कालमुपेक्षा, तथापि तानासिद्धेः । निष्प्रयोजनं चैतत्, सोपाधेर्हि त्यागी दुःखहानाय, निरुपाधेस्तु किमर्थम् । पुनः सोपाधित्वशङ्कया इति चेत् । न । बौजाभावादिति । कुतः पुनरुपादेयः ! तथा सति भावनाक्रमेण निःश्रेयसमिद्धेः । किमस्योपादानं ? विवेकः । कुतः ? अनात्मनः शरौरादेः । १७ शङ्क० टौ० । सोपाधिरिति । शरौरादिसम्भिन्न दूत्यर्थः । अशक्यत्वादिति स्फोरयति । न हौति । विप्रयोगो विप्रकर्षः । श्रप्रतिपत्तिरित्यत्र हानमित्यनुषचनौयम् । उपेक्षात दूत्यत्राप्रतिपत्तिकृतैवैतावन्तमिति । श्रात्मप्रतिपत्तावुपेक्षा रित्यनुषच्चनौयम् । (१) व्यन्यदिति १ पु० पाठः । (२) चेति : १ पु० नास्ति । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy