SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्मतत्त्वविवेके सटीके तपस्याप्येवमित्यर्थः । तस्मादिति । एतावता प्रवृत्तिविज्ञानमुपादानमेव न भवतीति दूषितम् । इदानौं विजातीयमन्तानं तदिति निरस्थत इत्यर्थः । न प्रतिमन्धान इति। प्रवृत्तिविज्ञानोपादेयेनान्येन मह विज्ञानस्योपादानोपादेयभावाभावादित्यर्थः । अपूर्वेति । तदुपादानं च हतीयं सन्तानान्तरं स्यात्, एवं तत्र तचापौत्यमवस्थेत्यर्थः । अनुपादानत्वेऽर्थक्रियामाचाभावादमत्त्वप्रमङ्गः अनुपादानस्यानिमित्तत्वादिति भावः । उक्र मङ्गाति । अशकिरिति । प्रवृत्तिविज्ञानस्थानुपादानतया निमित्तताया अप्यभावादर्थक्रियायामशतावसत्त्वप्रमङ्गः, अन्यम्य विजातीयमन्तानान्तरस्योपादानादनन्त(र)तया न वास्थाप्राङ्गः श्रालयविज्ञानेन मह प्रवृत्तिविज्ञानजन्यमन्तानान्तरस्य मिथ उपादानोपादेयभावविरहात् प्रतिसन्धानाभावापत्तिः । सङ्करे पालयविज्ञानप्रवृत्तिविज्ञानयोरुभयोरुपादानवे अनेकवृत्तेरेकस्याप्युपगमप्रसङ्ग इत्यर्थः । रघु० टी० । द्वितीयं शकते । स्यादेतदिति। अथानुभूयत एवालयविज्ञानं स्वमात्रसाक्षिणा खेन कदाचित् परेणाप्यहं जानामौत्याद्याकारणात पाह। सत्यपि वेति । अतिरिकालयविज्ञानमन्तानानुभवे प्रवृत्तिविज्ञानं किमालयविज्ञानस्थानुपादानमनुपादेयं च, किं वा उपादानं चोपादेयं च, उतोपादेयमेव, उपादानं तु न कस्यापि, (१)उपादानं तु स्वमातानिकस्य संताना (१) उतोपादेयमेव नोपादानं तत्रापि कस्यापि नोपादानं अथवा तस्यैवेति १ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy