SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७६४ www.kobatirth.org आत्मतत्त्वविवेके सटीके Acharya Shri Kailassagarsuri Gyanmandir प्रतिसन्धानं स्यादित्यर्थः । यद्यपि नात्र घटपटादौ प्रतिसन्धानमुपक्रान्तं, किन्तु पूर्वापर प्रत्यययोरेककर्तृकत्वेन प्रतिमन्धानमुक्तनिबन्धनमित्युपक्रान्तं तथापि लक्षणामात्रदोषत्वेनेदमुक्तम् । श्रात्माश्रयेति । तस्यैव तलक्षणत्वे प्रतिमन्धानमेवोपाधिः स्यादित्यर्थः । रघु० टी० ० । दूषणान्तरमाह । काष्ठस्य चेति । एतदपि सभागे सन्ताने उपादानोपादेयभावावधारणमपि । कुतः । सादेश्यमेकाधारत्वं यथोपवर्णितं प्राक् शिष्याचार्यबुद्ध्योरतिप्रमङ्गेन, वास्तवसादेभ्याभावेन च निरस्तं । प्रतिसन्धान नियामक उपादानोपादेयभावः प्रतिसन्धानमेव च म इत्यात्माश्रयः । - तद्योग्यतेति चेत् ! सैव केति चिन्त्यम् । शक्तिविशेष इति चेत ? स तावन्न प्रतिक्षण नियतः । यथा हि तेन तत्कर्तव्यं तथा तादृशाऽपि तत्कर्तव्यमित्यपि नियम एव, अन्यथा तेन तत्कृतमित्यपि न निश्रौयेत । क्षणस्य दुरुन्नेयत्वात् । तथा च निरीहं जगज्जायेत, आकस्मिकञ्च कार्यस्य तादृशत्वमापद्येत, तथा च न नियम उपलभ्येत (१) I नापि प्रतिसन्तान नियतः ( शक्तिविशेषः ) विशेषाभावात् । (१) उपपद्यते इति १ पु० घा० For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy