SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः । ७४५ रघ• टौ० । प्रत्यक्षमेवेति । तत्रात्मा न तावत्प्रत्यक्षतो ग्राह्यत इति भाष्यं पुनरापाततो विप्रतिपन्न प्रति अहमिति प्रत्यक्षं शरीरादिभिन्न श्रात्मनि प्रमाणयितुं न शक्यत इत्येतत्परम् । श्रवस्तुको वस्त्वननुरोधी व्यावृत्तिविषयकः। तादृशो हि विकल्पः शब्दाम्बिङ्गात्मादेरनादेर्वा वामनातः, न चायं तथेत्याह । अशाब्दत्वादित्यादिना । मत्यपि च गाब्दलादौ नावस्तुकत्वमबाधादित्याह। अप्रतिक्षेपादिति । विनापि बाधकमवस्तुकत्वे नौलादिविकल्पानामपि तथात्वप्रमङ्ग इति भावः । अननुभूत दति स्वमते, अज्ञात इति परमते । अयं अहमिति विकल्पः । वासनाविकन्यमन्तानयोरनादित्वान्न बोजाङ्कुरवत् कार्यकारणभावामम्भव इति भावः । मन्दिग्धवस्तुकत्वं निरस्यति । दुहेति । यद्यान्तरेऽहमिति विकल्ये रस्त्वननुरोधिवामनासमुत्थत्वसम्भावनया मवस्तु कत्व सन्देहस्तदा बाह्यम्वपि नयनादिसमुत्थेषु विकल्पेषु तयैव तत्सन्देहारकाचद पि विकल्ये भवस्तु कवनिर्णयो न स्यादित्यर्थः ॥ तस्मादासनामाववादं विहायागन्तुकमपि किञ्चित् कारणं वाच्यम्, तचाप्तानाप्तशब्दौ वा लिङ्गतदाभासौ वा प्रत्यक्षतदाभासौ वेति । तत्र यथा प्रथममध्यमप्रकाराभावानौलविकल्पश्चरम कल्पमालम्बते तथाऽहमिति विकल्पोपि। तवायं प्रत्यक्षपृष्ठभावित्वे साक्षादेव सवस्तुकः, तदाभासे तु मूलेऽस्य पारम्पर्यात् सवस्तुतेति। 44 For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy