SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७३६ आत्मतत्त्वविवेक सटौके ___शङ्क० टी० । किञ्च निर्विकल्पकग्टहीतः मविकल्पकेन न विषयौ क्रियत इत्यप्ययुक्तमित्याह । अनिश्चयेति । ननु निर्विकल्पकानन्तरं यत्र संजास्मरणं भवति तत्र तदिशिष्टज्ञानमुत्पद्यते न तु सर्ववेत्याह । वासनेति । अनुभवव्यापारेति । अनुभवव्यापारः माक्षात्त्वम्, तेन निकटे रहौतमकल विशेषम्य धर्मिणो दूरेऽपि तदनुभवबलात् माक्षात्कारि ज्ञानं स्थात्, त्वया च चक्षुषः प्राप्य कारित्वानभ्युपगमात् सामय्यन्तरम्य सद्भावादित्यर्थः ॥ भगौ• टौ० । किञ्च तद्विषयकनिर्विकल्पकमत्त्वे तत्काय मविकल्पक म्यादेवेत्याह । अनिश्चयेति । वासनेति । मंस्कारसहकारिराहित्यर्थः । तदखिलम्मरण इति मंस्कारोबोधद्योतनार्थम् । यत्रास्थाखिल विशेषमारणाभावस्तत्रापि तावद्धर्मिविशिष्टधर्म्यनुभव एव संस्कारोबोधक इति भावः ॥ रघु० टौ. । इति हेतुः इत्यत्र हेतुः । तदखिले ति । स्मयतेऽनेनेति स्मरणं, तदखिलगोचरवासनोबोधेपौत्यर्थः । अनुभवस्य व्यापारो धर्मोऽषविशेषविषयत्वम्, तदनुसारौ तद्वान ॥ तथापि चानुभवकल्पनायां सर्वः सर्वदा सर्व जानाति न तु निश्चिनोतौति किं न स्यात् । भ्रान्तिवशात् तदिपरीतविशेषनिश्चयेऽनुभूतविशेषानिश्चय इति चेन्न। अनुभववैपरीत्ये निश्चयस्य सर्वत्रा For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy