SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गुणगुणिभेदभङ्गवादः । अत एव नैककारणतयापीति । निमित्तमन्तरेण तु समुदायव्यवहारेऽतिप्रसङ्गः । Acharya Shri Kailassagarsuri Gyanmandir ম टौ · 。 1 श्रत एवेति । चतुण रूपादीनामेकं कारणमंत्र प्रमाणाभावादित्यर्थः । श्रतिप्रसङ्ग इति । भिन्नकाल भिन्नदेशानामपि समुदायव्यवहारः स्यादित्यर्थः ॥ भगौ० टौ० । निमित्तमिति । एकमुपाधिमित्यर्थः ॥ तृतीये न विवादः । शङ्क० टौ० । तृतीये त्विति । प्रतिसन्धानस्य रूपाद्यतिरिक्तवस्तुविषयत्व इत्यर्थः ॥ ७१६ नापि चतुर्थः, स हि विज्ञाननयमाश्रित्य वा स्यात् द्विचन्द्रादिवद्दिसम्वादादा । शङ्क ० शङ्क ० टौ० 。 1 वस्त्वननुरोध्या कारविषयत्वेति दूषयति । नापीति । स हौति ॥ आधे तु रूपादिषु कः पक्षपातः । टो ० ० । यदि विज्ञानवादमाश्रित्योच्यते तदा रूपा दौनामपि विशव एवेत्याह । श्राद्य इति ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy