SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७१४ www.kobatirth.org यात्मतत्त्वविवेके सटीके Acharya Shri Kailassagarsuri Gyanmandir विरोधे मानाभावात् । न चैवमेकतरग्रहेऽन्यतरग्रहापत्तिः, जातेयोग्यव्यवृत्तित्वेनैव योग्यत्वादिति वाच्यम् । भवतां रूपादीनामिवास्माकं रूपत्वादीनां स्वयोग्यतयैव वेदनेन प्रतिनियतेन्द्रियवेद्यवोपपत्तेरिति चेत्, तदिदमान्तरालिकगुणखण्डनम्, द्रव्यस्य घटादेरुपलम्भात् । न चैतदपि, पवनमणिप्रभादौ मिथो व्यभिचारिणोः स्पर्शत्वरूपत्वयोः पृथिव्यादौ सङ्करप्रसङ्गात्, प्रभायां स्पर्शत्वस्य योग्यानुपलम्भवाधितत्वात् । एवं नौलत्वघटत्वादोनां सङ्करप्रमङ्गोनुसन्धेयः । श्रपि स घटे पाकेन श्यामस्य नाशे रक्तस्य चोत्पादो दृश्यते, न च तौ जात्योरेव, कालान्तरेपि तयोरुपलम्भात् । नापि घटस्य स एवायं घट दूति प्रत्यभिज्ञानात् । श्रवच्छेदभेदेन च भावाभावयोरेकत्र वृत्तेः व्यवस्थापितत्वात् पूर्वं घटमद्राचमिदानौं स्पृशामीत्यनुभवात् स्पर्शो न रूपं रूपं न स्पर्श इत्यबाधितानुभवाचेति ॥ नापि द्वितीयः, स हि एकदेशतया वा एककालतया वा एककार्यतया वा एककारणतया वेति । शङ्क ० टौ ० 1 स हौति । रूपस्पर्शयोः समुदाय इत्यर्थः । अत्र सर्वत्र बहुव्रीहिः !! रघु० टौ० । यद्यपि समुदायस्य ममुदायिघटितमूर्त्तिकत्वात् समुदायिनोस रूपस्पर्शयोरे केन्द्रियावेद्यत्वादनुसन्धानामम्भव For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy