________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थमङ्गवादः।
६६
नुपपत्तेः, आत्मधर्मप्रत्यासत्यनाश्रये प्रत्यक्षविषयताया जनकत्वव्याप्तत्वात् । ज्ञानस्य प्रत्यक्षत्वेनेन्द्रियमनिमश्रियत्वात्, ततश्च स्वानमन्त्, नसावादपदमिन्द्रियजन्यं ज्ञान लेतज्ज्ञान विषयः, चत जन केन्द्रिय प्रत्यासत्यनाश्रयावाटेलदजलकाकाहा, इसनिकृष्टवत, जानं प्रमेयमिति व्या विज्ञान ज्ञानत्वसामान्यपत्यामत्या खतिषयमौश्वरज्ञान यह कत्वात् सर्वविषयमिति स्वप्रका गमो वेति मसपः ।
दत्र ग्राहकेण ज्ञानतानुपपत्त्या ज्ञानकल्ला नेत्यर्थः । विवेचनम् अप्रमाव्याहत्तज्ञानं प्रामाण्यज्ञानमिति यावत्, तम्य विशेषदानजन्य जानत्वात् । ननु जानकल्प केन प्रमात्वनैव ज्ञानस्य ग्रहणं विशेषदोन स्यादित्यत आह । न हौति । वस्तुतो ज्ञानमात्रलिङ्गम्य जाततादेः प्रामाण्यव्यभिचारान्न ततस्तवहः । न च प्रमाहितज्ञातताविशेषात्, तम्य प्रथमं दुनिरूपत्वात्, अन्यथाप्रमाहितज्ञातताविशेषादप्रामाण्यस्यापि खतो ग्रहापत्तेरिति भावः ॥
रघु० टी०। विवेचनेति। प्रमाणमेवेत्यवधारणात्मनो विवेचनस्य विना विशेषदर्शनमनुत्पत्तेः। अथ प्रामाण्यग्रहविषयत्वरूपविशेषदर्शनात्तद्भविष्यतीत्यत आह । न हौति । अन्यथेति । यद्यप्रमायां न प्रामाण्यग्रहस्तदा प्रामाण्यमंशय व प्रामाण्यनिश्चयेऽपि भ्रमानिष्कम्पा प्रवृत्तिर्न स्यात्, प्रामाण्यग्रहे। भ्रमासंस्पर्शादित्यर्थः ॥
87
For Private and Personal Use Only