SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके सटौके इति । विरुद्धत्वादिति । सर्वत्र क्रियात्वस्य स्वाविषयत्वेनैव दृष्टत्वा दित्य र्थः ।। भगो• टौ. । न चासाविति । खविषयत्वेपि न स्व प्रकाशतेत्यर्थः । दृष्टान्तेति । मात्रपदेन हेत्वभाव उनः । न चोकतर्कविपर्ययानुमानात्त सिद्धिरित्याह। ज्ञानमिति । ननु वर्तमानं स्वज्ञानं पक्षौ कृत्यानुमानं स्यादित्यत आह । स्वकर्मत्व इति । अन्ये वानुमानस्य जानान्तराकर्मत्वे व्याघातश्चेति भावः । रघु • टौ• । या यन्नातीयेति । क्रिया न सजातीयक्रियाकर्मत्यर्थः । माजात्यं च भेदगर्भमतो न स्वप्रकाशत्वविरोधः । न्यायेति । (ज्ञाने ज्ञानान्तरकर्मत्वाभावज्ञानस्य जानान्तरस्य विषयताया अवर्जनौयत्वात्) ज्ञानान्तरकर्मत्वाभावस्थानुमितिः खात्मन्येव तं रक्षाति ज्ञानान्तरे वा। श्राद्ये कुतो घटादिजानानां पराप्रकाश्यत्वमिद्धिः। द्वितीये तु परप्रकाश्यत्वमप्रत्यहमिति भावः । अन्यदाह । छिदावदिति। पथ व्यवहारम्य व्यवहर्त्तव्यज्ञानमाध्यवायवहारानुरोधात्तदेव ज्ञानं तद्विषयकं कल्प्यते, ज्ञानान्तरकल्पने गौरवात्, तदेव च जानामौत्याद्याकारम्. तच्च बाह्ये यथायथं प्रत्यक्षादिरूपमात्मनि स्वात्मनि च प्रत्यक्षमेव प्रथास्तु मनोयोगजन्यवादात्म नि तत् प्रत्यक्षं, स्वात्मनि तु कथम् । मनःसंयुकात्मसमवायेन जन्यत्वादिति चेन्न । ममवेतनिरपेक्षम्य प्रत्यामत्तित्वेऽतौतानागतज्ञानग्रहण प्रमङ्गादिति चेत् । तद्विषयत्वे For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy