SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org बाह्यार्थभङ्गवादः । Acharya Shri Kailassagarsuri Gyanmandir पर्वतत्वमात्रेण पक्षत्वात्, तथेहापि परमाणुत्वस्थूलत्वोदास्येन घटत्वमात्रेण पचत्वान्न दोष इति वाच्यम् । परमाणुम्थूल माधारणस्य घटत्वस्यैकस्याभावात् श्रतावृत्तेरपि तदर्थभेदेन भेदात् घटपदवाच्यत्वस्यापि व्यवहारादिना स्थूल एवं निर्णीतत्वात्, स्थूलप्रत्ययविषयत्वम्य च परमाणावसम्भवात् । मावयवत्वं च यदि प्रसिद्ध तदा तत्रैव सत्त्वमनैकान्तिकम्, अप्रसिद्धं चेतनिषेधानुपपत्तिः माध्येन विरोधः पक्षस्य तदभाववत्त्वम् ॥ ६५० 9 अथ परमाणुरेव, कथं न सिद्धसाधनम् । विप्रतिपनं प्रति न तथेति चेत्, न वै कश्चित् परमाणनां निरवयवत्वे विप्रतिपद्यते । लोकव्यामोहनिबर्हणाय साधनमिति चेत्, तथापि यं लेाकः स्थूलमेकमुपलब्धवान् तस्य पक्षत्वे विरोध एव ततोऽन्यस्य पक्षत्वे सिद्धसाधनमेव। एकः स्थलाऽयमिति मिथ्येति चेत्, एतदेव तर्हि माध्यताम्, किमनेनाजागलस्तनकल्पेन मत्त्वेन। न च तचैवेदं शक्यमुपसंहर्त्तुम्, व्यधिकरणत्वात्, तस्माद्येन रूपेण यस्य पक्षत्वं विवक्षितम्, तेन सिषाधयिषितधर्मविरोधविवादाभ्यां तचानुमानप्रवृत्तिर्नानोऽन्यथेति । (१) कचित्प्रत्यक्ष मिति १ ० पा० । (२) परमाण्वादिदेव इति १ ० पा० । 83 For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy