SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५४ यात्मतत्त्वविवेके सटौके दिति । प्रकृतेऽप्रयोजकतां दर्शयितुमप्रयोजकान्तरं दर्शयति । अस्तु वेति । मप्रतिघत्त्वं मूर्तत्त्वम् ॥ भगौ० टौ। स्वम विदितरूपमिति । तथा च तत्र मावयवत्वसाधने बाध इत्यर्थः । प्रतौतेर्यद्यनादरस्तदा ज्ञानेपि वादः मम्भवति, तदादरे खवयविन्यपि न तत्सम्भव इत्याह । शुष्कति ॥ रघ० टौ. । मप्रतिघत्वसिद्धिरिति । बुद्धा विति । पूर्वैकालयविज्ञानोपादानकत्वम्योत्तरालयविज्ञान-प्रवृत्तिविज्ञानयोर्भवनिरुपगमात् ॥ अपि च स्वतन्त्रसाधनमिदं प्रसङ्गो वा। न प्रथमः, घटादिशब्देन स्थूलेतराणां रूपादौनां परमाणनां वा पक्षीकरणे सिद्धसाधनात्, स्थूलमेकमभ्युपगम्य पक्षविधौ कालात्ययापदेशात्, अनभ्युपगमे त्वाश्रयासिद्धेरिति । ननु प्रामाणिकेऽभ्युपगमे बाधः स्यात्, सर्वथाऽनभ्युपगमे चाश्रयासिद्धिः स्यात्, न चैवमत्रेति चेत्, तदेतन्नभःस्थलकमलपरिमलसाधनस्यापि साथयतामापादयदाश्रयासिद्धिदोषमोषायेत्यलमनेन । शङ्क० टौ । स्वतन्त्रमाधनमिति। घटो निरवयवः सत्त्वात्, विज्ञानवदिति माधनमित्यर्थः । प्रसङ्गो वेति । यदौदं मास्याबिरवयवं स्यादिति तर्क इत्यर्थः । अत्र परमाणपक्षत्वे यता For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy