SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२० आत्मतत्त्वविवेके सटौके वा काल्यैकदेशयोरन्यतरेण सम्भाव्यते तच्चेन्नास्ति तदानुपपत्तिरित्याशङ्कार्थः । बौद्ध एव समाधत्ते । स्वरूपेणेति बम इति । तदेतत्तुल्यन्यायतया परिहरति। स्फुटमिति । तार्किकवेदिका तार्किकाध्यापनस्थानं तत्र विटको धूर्तः । दूरं गत्वा खदोषममाधानावसरे ॥ भगौ० टौ० । निःशेष इत्यादिना कात्स्येन विकल्पामम्भव उनः । समुदाय इत्यादिनैकदेशविकल्याभावो दर्शितः । स्फुटमित्यादिनाऽवयविनोप्यवयवेषु स्वरूपेण वृत्तिरस्वित्यभिप्रेत्योपहमितम् ॥ रघु० टौ. । तद्विषयिणोत्यादौ तड्यां समुदायपरामर्शः । तार्किकवेदिका तार्किकाणां मंमिलनस्थानं तत्र विटङ्को धूर्त्तः । सुदूरं गत्वा स्वपक्षदूषणनिरमनावसरमामाद्य ॥ एतेन तदतद्देशत्वं निरस्तम्। तथाहि। बुद्देनौलाकारतां परिच्छिन्ददध्यक्षं तदभावव्यवच्छेदमुखेन तदविनाभूतां पौताद्याकारतामपि व्यवच्छिन्यात्, तथा च कथमेका बुद्धिनौलपौताद्याकारा स्यादिति तुल्योऽनुयोगः। भवेदेवं यदि नौलाद्याकारतायाः पीताद्याकारत्वाभावाविनाभावः स्यात्, स एव तु कुतः, नौलपीताद्याकाराया बुद्धेरैकाम्येनैव For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy