SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके मटौके तदेकं यथा गवाश्वमहिनकुलं, विरुद्धधर्माध्यम्तश्चैकत्वेनाभिमन्यमानो घटादिरिति त्वदनुमतप्रतिबन्धप्रत्ययोपि भ्रान्त एव म्यादित्यर्थः । प्रतिबन्धप्रत्ययस्य भ्रान्तवे दण्डमाह । तदवधारण इति । अध्यक्षान्तरवदिति। नौलाद्यध्यक्षवदित्यर्थः । नौलादीनामर्थक्रियास्थितेयदि व्यवस्थितिस्तदा प्रकृतेऽपि तुल्यमित्याह । मंयोगस्यापोति ॥ भगौ• टौ० । ननु यथा म एवायं गकार दति प्रत्यभिज्ञानं गत्वजातिविषयत्वेनान्यथोपपन्नं न गकारनित्यत्वे मानं, तथा मंयोगधौरप्यन्यथोपपना न मंयोगसिद्धौ मानमित्याए । शब्देति । तद्वदत्र तस्या न नियमः कश्चिदपाधिरूपो विषयः ममस्ति येनान्यथोपपत्तिस्तथापि भ्रान्तत्वकल्पनेऽतिप्रमङ्ग इत्याह । अनुभवम्येति । येन न्यायेन वया निर्विकन्यकान्तरस्य प्रामाण्यं मन्तव्यं तेन संयोगविषयकस्यापि तस्य, सर्वाप्रामाण्ये तु व्याघात इत्याह । यथेति। नन्वर्थ क्रियाविरहात् मयोगम्यासत्त्वमित्यत पाह। संयोगस्यापोति । भेरौदण्डमयोगाच्छब्दोऽग्निमंयोगा त्याकजा:। रघु• टौ । यथा प्रत्यभिज्ञानं तज्जातीयविषयत्वेनोपपद्यमानं न व्यक्त्यभेदे मानमिति शब्दानित्यत्वबाधकप्रमाणप्रवृत्तिरेवं संयोगप्रवृत्तिरप्यन्यथोपपद्यमाना न तत्र तत्त्वान्तरे मानमिति संयोगबाधकप्रमाणप्रवृत्तिरित्याशङ्कते । शब्देति । अन्यथाऽन्य For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy