SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८ पात्मतत्त्वविवेक सटौके भगौ• टौ. । तथा चेति । किञ्चिदवयवानामग्रहेपि अवयविनो ग्रहात्तस्य ग्रहणाग्रहण न स्त इत्यर्थः ॥ एतेनावृतत्वानातत्वं व्याख्यातम् । अनावरणदशावत् कतिपयावयवावरणेपि तथाविधस्थौल्योपलम्भः किं न स्यादिति त्ववशिष्यते । तदप्यसत् । तस्य परिमाणगतसामान्यविशेषस्य ततोऽन्यस्य नियतसामग्रौवेद्यस्य तदभावे तदुपलम्भप्यनुपलम्भात् । शङ्क० टी० । एतेनेति । अयविनि तदभयममावेशाभावेने त्यर्थः । अत्र दोषमा शय निराकरोति । अनावरणेति । तथाविधति । द्विहस्तत्वविहम्तत्वादिरूपस्थौल्योपालम्भप्रसङ्ग इत्यर्थः । ततोन्यम्येति । अवयविनोन्यभ्येत्यर्थः । नियता मामयो भूयोवयवावच्छेदेनेन्द्रियमनिकषः । तदपलभ पौति । अवयविन: परिमाणस्य चोपत्नम्भपौत्यर्थः ॥ भगो टौ । ननु किञ्चिदवयवावरणोऽवयवौ यद्यावृतस्तदा परभागावच्छेदे नेवार्वाग्भागावच्छेदे नापि म नोपलभ्येत, प्रथानावृत्तस्तदा परभागावच्छेदेनापि स ग्टह्ये तेत्यनावरपादशावत्तादृशस्थौल्यो पलम्भ इत्यप्यवयवानामेवावृतत्वानावृतत्वे अवयवौ बनावृत एवेति न तत्र विरुद्धधर्माध्याम इत्यनेन निरस्त इत्याह । एतेनेति । नन्वेवमनावर पाद भाव विहस्तत्वादिजातिमत्परिमाणाग्रहपाप्रमग इत्यत For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy