SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभङ्गवादः । ५६५ भगौ ० टौ। तस्य विति । घटत्वादेः प्रत्यक्षसिद्धत्वादित्यर्थः। न हौति । अनवस्थायाः प्रमाणाभावमूलकत्वादिति भावः ॥ रघु० टौ। तदधिक इति। ननूनं वैधय॑ वैधाभावे तदद्वैते धर्मिद्वैतानपपत्तिरिति, अभिन्नस्य चोभयवृत्तेधर्मस्यैकतरभेदत्वे स्वम्मादपि भेदापत्तिः । न च वैधम्यं न भिन्नं, नाप्यभिन्नं, परस्पर विरहरूपोभयकपपरित्यागानुपपत्तेरिति चेत्र । वैध स्वरूपादेरेव भेदस्योपगमात् । धर्मान्तरमेवेति तु घटपटभेदाभिप्रायम् । वैधपि वैधान्तरमस्त्येव, प्रामाणिको चानवस्था न दोषाय । प्रवाहस्त्यज्यतामिति तु तन्तुमयत्वादे दरूपत्वे बाधक नास्तौत्येतावत्परमित्यपि वदन्ति | __अथेतरेतराभावमेव भेदज्ञानमवलम्बत इति तत्त्वं, तत्रापि क्वात्माश्रयः, तेन हि भेदज्ञानमेव न स्यात् , अस्ति च तत्, ततो हेत्वन्तरमाक्षिपेत्, न तु स्वात्मनि स्वयम हेतुत्वे स्वयमेव निवर्तते। अविद्यावशादिति चेत्, किन्चातः । न ह्यविद्येत्येवात्माश्रयनित्तिः, तथा सति घटादयोपि कुलालादिनिरपेक्षाः स्वयमेव भवेयुः। अथात्माश्रयदोषोपहततया तन्न स्वस्यैव कारणं, ततो यतः कुतश्चित् तस्य जन्म, त (१) न ह्यविद्येत्येवमात्मा इति १ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy