SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५६० www.kobatirth.org व्यवतिष्ठत एवेत्यर्थः ॥ Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्व। मतमाह । ताद्र्येति । यदनेकं तत्र कदाचित्तथा प्रतिभामो अनेकत्वाभिमतं वस्तु भेदन भवत्येवेत्यर्थः । दृष्ट एवेति । भगौ० टौ० । अस्यूतेति । स्यूले घटादावम्यूलताप्रतिक्षेपम्य स्थूलत्वानुभवानुकूलत्वादित्यर्थः । तद्रूपतेति । यत्र वस्तुतोऽस्थूलत्वं तत्र तथा प्रतिभासोऽप्यस्त्येवेति प्रकृते न किञ्चिद्दुष्यतीत्यर्थः । अनपेक्षत्वेति । मापेचे घटादावनपेचत्वप्रतिक्षेपोऽनुकूल एवेत्यर्थः । अनपेक्षत्वेति । यत्रानपेचत्वं तत्र मदातनत्वमिष्यत एवेत्यर्थः । अप्रसिद्धेति । श्रपाद्याप्रसिड्या तर्कम्याभासत्वमित्यर्थः । पञ्चमस्त्विति । एकत्वोपलम्भाभावस्याने कतोपलम्भोपष्टम्भकत्वादित्यर्थः । ताति । एकचैकत्वव्यवहारोप्यस्त्येवेत्यर्थः । षष्ठस्त्विति । भेदव्यवस्था स्वीक्रियत एवेत्यर्थः ॥ रघु॰ टौः । अस्थूलतायाः प्रतिक्षेपस्य करणव्युत्पत्त्या प्रतिक्षेपकम्या स्थूलत्वेऽनिष्टप्रमङ्गस्य स्थूलत्वोपलम्भः स्थूलत्वसिद्धिः । एवमधेपि नेयम् । श्रपाद्यापादकयोर्व्याप्तिं विना न तर्कस्य तादृशानकूलत्वमिति तां दर्शयति । तद्रूपताव्यवहारस्येति । व्ययमाणायास्तद्रूपताया: । अनपेक्षत्वविधेः विधीयमानस्यानपेक्षत्वस्य । प्रसिद्धव्यापकः सत्त्वामत्त्वोभयव्यतिरेकः । सत्त्वं यदि वस्तुत्वं न तर्हि तद्व्यतिरेक प्रसिद्धिः । श्रथ मत्त्वाशालित्वमर्थक्रियाकारित्वं For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy