SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभङ्गवादः । तथाऽस्थलत्वेन(१)। मदातनत्वमादिमत्त्वविरहः। मदम ति। मतो गगनादेरमतश्च शशविषाणादेः परापेक्षत्वविरहात् । ___ कारणेन न मदेव माध्यते मतः माध्यत्वायोगात् नाप्यमत् प्रमत्त्वाविशेषण पटादिकारणात् घटादिसिद्धिप्रमादित्यन्ये । नैक परस्परमभिन्नम् । तथा परस्पराभिन्नत्वेन । भेदेति । भेदम्य स्वरूपाद्यात्मनोऽग्रे निरस्यत्वात् । व्यापकवं मर्वत्र मत्त्वम् । अव्यापकत्वं क्वचिदमत्त्वम् । विधेयत्वं सत्त्वेन प्रमापणीयत्वम् । न चामतस्तत्सम्भवतीति हृदयम्। मिथो विरोधः परस्परार्थप्रतिक्षेपकत्वम् । मूलथिल्यं, तर्कस्य मूलमापाद्यापादकव्याप्तिनिश्चयापादकाभ्यपगमौ तच्छथिन्यं तदन्यतरव्यतिरेकः । अनुकृलत्वं वाद्यभ्युपगतार्थमियनुकूलत्वम् प्रस्थूलत्वादिषु तथाप्रतिभामादिप्रमङ्गानां विपर्ययैः माध्यानां स्थूलस्वादौनां वादिनाऽभ्युपगतत्वात् । यत्रष्टापादनं तत्रापाद्यव्यतिरेकस्यापक्षधर्मत्वात् विपर्ययापर्यवसानं प्रतिबन्धम्यामिद्धेरनिश्चयात्, क्वचिदापादकानभ्युपगमाञ्चेत्यपि द्रष्टव्यम् ॥ यथा हि नायं पर्वतो निरग्निः निर्धूमत्वप्रसङ्गात् नाप्यग्निमान् तथोपलब्धिप्रसङ्गात् इत्यनयोरेक आभासः, परस्परार्थ-प्रतिक्षेपकयोरुभयोरनाभासत्वानुपपत्तेः, तथाचापि। न ह्यस्थलतादिनिषेधादन्यः स्थूल नादिविधिः तन्निषेधावान्योऽस्थूलतादिविधिरिति। (१) तथाऽनुकूलत्वेन इति २ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy