SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभङ्गवादः । ३४ स च न तावन्मिथो व्यावत्यं प्रतिपाद् गोत्वाश्वत्ववत् तथा सति विरोधादन्यतरापाये १) बाधासियोरन्यतरप्रसङ्गात् ॥ शाङ्क० टी०। विरोधमेव प्रतिक्षियति । स चेति । अन्योन्यव्यावत्य प्रतिक्षिप्तवत्यो रात्विाश्वत्वलक्षणव्यावृत्त्योर्भदः सम्भवतु गोत्वस्य व्यावयां विशिष्टां गोव्यक्किमश्वत्वं प्रतिक्षिपति। अश्वत्वव्यावत्यों चाश्वव्यक्ति गोत्वमिति हि तयोर्भदः । प्रकृते तु नेवमित्यर्थः । ननु प्रकृते ऽपि तथैव किं न स्यादत आह। तथा सतोति । यदि कारित्वं सामर्थन प्रतिक्षिप्येत तदापाद्यबाधः स्थात् यदि कारित्वेन सामर्थ्य प्रतिक्षिप्येत तदापादकासिद्धिरित्यर्थः । श्रापाद्यबाधो गुण एवेति चेत् । न श्रापाद्या पादकयोः क्वापि सामानाधिकरण्यं न स्यादिति मूलशैथिल्य विपर्ययापर्यवमानं चेति भावः ॥ भगौ० टी०। एतदेव विषदयति । स चेति । व्यावफ्योावृत्त्युपग्राह्ययोः मिथोऽन्योन्यप्रतिपादन्योन्यपरिरहौतव्यक्तिव्यावतनान्न तावड्यावृत्तिभेद इत्यर्थः । गोत्वेति। अगोव्यावृत्तेर्यत् परिगाह्य गोखलक्षणं तत्प्रतिपकमश्वत्वमनश्वव्यावृत्तिपरिग्राह्याश्व (१) अन्यतरापायेन-पा० १ पु.। (२) प्रतिक्षिपतोः - पा० १ । ३ पु० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy