SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२८ आत्मतत्त्वविवेक सटीक नौलादीनां स्वरूपं न ग्वण्डितं तदा तत्फलकत्वेनाभिमन्यमानो विचारो दर्विचार एव पर्यवसन्न इत्यर्थः । अत्र हेतुमाह । तेनेति । नौलादौनां स्वरूपस्य विचारेणाखण्डितत्वादित्यर्थः । प्रविश वेति । अमत्ख्यात्यभिमानं हित्वा वेदान्तिमतमालम्बस्वेत्यर्थः । तिष्ट वेति । नैयायिकमतमालम्ब स्वत्यर्थः ॥ भगौ० टौ। नन्वलोकज्ञानयोवैषयिकविशेषाभावेपि कारणकृत एव विशेष: स्यादित्याह । वामनेति । स्वस्वामाधारणहेतो. रित्यर्थः । तावताऽलोकज्ञानानां विषयकृतो विशेषो न समर्थित इत्याह । स्फुरत्विति । विचारेति । नामत्त्वमलोकत्वम्, किंतु मदमत्त्वाभ्यां विचारामहत्वम्, नौलादीनां तत्वमित्यर्थः । विचारामहत्वमशेषवस्तुविरोधि न वा, वाद्ये व्याघातः, विचारस्थापि विचारामहत्वात्, नौलादीनां किञ्चिद्रपविरोधश्चेत्याह। विचारामहताया इति। अन्ये, अविरोधे वेति। वस्तुमात्रविरोधप्रवृत्तम्य किञ्चिद्रपमहिष्णतया विचारस्य दर्विचारत्व प्रसङ्ग इत्यर्थः । तदेवाह । तेनेति ॥ रघु• टो। त्वदभिमतं विचारामहत्वं नौलादौनां किञ्चिट्रपतां विरुणद्धि न वा, श्राद्येऽकिञ्चिद्र पाणां नौलादीनां न विशेष इति कुतस्तस्कृतो ज्ञानादौनां विशेषः । द्वितीये तु नौलादीनां किञ्चिद्रपताबाधनाय प्रवृत्तम्य विचारस्य तत्रामामा हर्विचारत्वप्रमङ्ग इत्याह । तथापीत्यादिना ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy