SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२६ आत्मतत्त्वविवे के मटी के तेन रूपेणाविशेषत्वमेवेति चेत्, अथ विशेषः केन। नौलपौतादिनेति चेत् तत् किं ततोऽधिकम् ! अनलौक तर्हि स्यात् । अनधिकं चेत् कुतस्तेनापौति ॥ शाङ्क • टो• । ननु नौलादौनामलोकत्वेन रूपेण न जानविशेषकत्वं ब्रम इत्याह । तेनेति । तहि येन रूपेण जानविशेषकत्वं नौलादौनां तदलौकमेव वाच्यमित्याशयेन पृच्छति । अथेति । तेनापौति । अत्र विशेष इत्यनुषङ्गः । भगौ• टौ । नन्वलोकयोरलौकत्वेन न मिथो विरोध इत्याह। तेनेति । तदिति । तत् नौलादि ततोऽलोकादधिकं भिन्नमित्यर्थः । अमधिकमिति । नौलाद्यलौ कादनधिकमभिन्न मिति चेत्, नतो न विप्रेषकत्वं तस्येत्यर्थः ॥ रघु टौ । यथा भवतां सत्त्वेनाविशिष्टानामपि नौलपौतादीनां मिथो विशेषस्तथाऽस्माकममत्त्वेनाविशिष्टानामपि म्यादित्याशङ्कते । तेन रूपेणेति । तत् नौलादिकम् । तत: अलौकात् । अधिक भिन्नम्। अनधिकं अलौकादभिन्नं चेत्, कुतस्तेनापि विशेष इति । अस्माकं तु नौलपीतादौनां पारमार्थिकानां नौलत्वपौतत्वादिनैव विशेष इति भावः । वासनावाविशेषाः स्फरन्तौति चेत्, स्फुरन्तु, कः कारणे विप्रतिपद्यते, ते तु नौलादयो यद्यकिञ्चिद्रपाः, For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy