SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२० आत्मतत्त्वविवेके मटौके पादकमिति भावः । अपव्याख्यानमन्यत् । कार्यकारणभावाभावेपि विपक्षदण्डमुक्का विषयविषयिभावाभावे विपक्षदण्डमाह । तथा चेति । विषयविषयिभावाभावो यदि ज्ञानाभावाधीनस्तदा तमःकौटस्थ्यं विषयाभावाधौनश्चेत्तदा प्रकाशकौटस्थ्यम् जगतामान्ध्यमेव तम: । ननु कार्यकारणभावं नाबजानौमहे, येन स्यादेव न स्यादेवेति वा म्यादपि तु माम्वतोस्तोत्याह । माम्वत इति । द्वयी गतिरिति । बलवति बाधके माम्वतत्वममति बाधके वास्तवत्वमित्यर्थः ॥ भगौ० टी० । अत एवेति । उपकारानुपकारयोरनवस्थामाधारण्यदोषादेवेत्यर्थः । तथा मतौति । ननु चाहेकवेनैकेन व्याप्येन विरुद्धं व्यापकद्वयं कथमापाद्यते, न ह्येक मिथो विरोधिद्वयव्यापकम् । अत्राहुः । एतत्कालौनोत्पत्तिको ऽभावो यद्येतत्पूर्वकालानपेक्षोत्पत्तिकः स्यादेतत्पूर्वकालोनः स्यात् मकलकालावृत्तौदं कार्य यदि निरपेक्ष स्यात् किञ्चित्कालावृत्तित्वे मति किञ्चित्कालवृत्ति न स्यादित्यापादनार्थः । नन कार्यकारणभावभावे बाधकमत्त्वेऽपि विषयविषयिभावमत्त्वेन किञ्चिदाधकमिति ब्रयात्तत्राह। तथा चेति । प्रकाशो ज्ञानम् । तमो बाह्यम् । बाह्यं यदि ज्ञानत्वप्रयोजकप्रयोज्यं स्यात् जानजातीयं स्यात्, एवं ज्ञानेपि बाह्यजातीयत्वमापाद्यम् । तदनयोनिबाह्ययोर्मध्येऽन्यतरकोटस्यमेकस्य मदा मत्त्वं स्यादित्यर्थः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy