SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभङ्गवादः। श्रमम्पत्तिरूपम्य यदि मिद्धिः परतः, तदा तसिद्धिरपि परतएवेत्यनवस्थेत्याह । असम्वृत्तौति । ननु बुद्धिरूप: परः, म च पकाश इति नानवम्यत्याह । स्वत इति । अत्र तटस्थो वेदान्याह । श्रायातोऽमोति । मार्गण, वेदान्तिनां स्वप्रकाशब्रह्मादेतपक्षम्य निदोषत्वादित्यर्थः ॥ रघ ० टौ ० । सर्वशून्यतावादी माध्यमिकः प्रत्यवतिष्ठते । अस्तु तोति । हेयोपादेयतत्साधनविरहे द्वेषभयरागादिविरहात् परमा निर्वृतिः । तमेनं वेदान्तिनयेन निराकुरुते । मा हौति । अमिहत्वाविशेषादिश्वमेव किं न स्यात् ! परोपीति । परः प्रमाणान्तरम् । तथाच क्व मर्वशून्यत्वम् । अवर्जनीयमिति । शुन्यताप्रमाणयो विषयविषयिभावाङ्गीकारेणेत्यर्थः। सम्वृतिर्विकल्पः । कथं तदपि शून्यत्वमपि कथमवशिष्यते । विश्वम्य सम्वतिमिद्धत्वात् । अमंतिरूपोऽनुभवरूपः । कथमिति । श्रमिद्धेनैव शून्यतामाधने वा विश्वमेव किं न माधयेत् । मार्गेण औपनिषदेन ॥ - तथाहि । स्वतः मिडतया तदनुभवरूपम्, शून्यत्वादेव च न तस्य कालावच्छेद इति नित्यम्, अत एव च न देशावच्छेद इति व्यापकम्, अत एव तन्निधर्माकमिति विचारास्पृष्टम्, तस्य धर्मधर्मिभावमुपादाय प्रत्तेः, अत एव विशेषाभाव इत्यदैतम, प्रपञ्चस्यापारमार्थिकत्वाच्च, निष्प्रतियोग्रिकमिति विधि For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy