SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४८४ www.kobatirth.org तत्त्ववि सटीके च Acharya Shri Kailassagarsuri Gyanmandir नौनादौनाममम्भवतः प्रकाशमानत्वस्य हेतुत्वेनोपादानं गगने गन्धिः सर्वप्रकारमिति । यदि कनिद्भेदेपि ग्राह्यलं यदि वा न कापि भेटे ग्राहावमुभयथापि त्रिपने बाधकाभावान व्याप्तिमिद्धि:. एवं मंद गावे ग्राह्यत्वादे निर्वाचन मंद चागाद्यत्व स्वप्रचित्रप्रत्ययानुपपत्त्या चामेदे ग्राह्यत्वायोगात काश निषेधात् सपन विपक्षव्यावृत्तत्वमित्येके वदन्ति । अन्य पुनः (म)प्रकार ममियादेरेवाजः । तथाहि नौलादेजांना कारम्य नोलाकारज्ञानवादिनां बाह्यम्य च विज्ञानवादिनाममिद्धत्वाद्भयमाधारनौलवाद्यभावात् ज्ञाने मिट्टभावनात् बाह्य बाधादाश्रयविशेषणमन्दे हा भावाच्चाश्रयासिद्धिः. i स्वप्रकाश निषेधात् महोपलम्भनियमम्य स्वरूपामिद्भिः विपन्ने बाधकाभावात् तदवृत्तिधर्म्मन्यत्वस्योपाधित्वाच सर्वेषां व्याप्यत्वामिद्भिः एवं सर्वेषां पचत्वेऽनुपसंहार्यत्वम्, विशिष्य पक्षले तज्ज्ञानाभेढे माध्ये ग्राह्यत्वम्य माधारण्यम्, तज्ज्ञानग्राह्यत्वम्य च स्वप्रकाश निषेधादमाधारण्यम, माधारण्यमपि विचित्र ज्ञानवेद्येऽली के भेद इति । केचित्तु प्रकाो विचित्रम्येत्याजः ॥ एतेन द्वितीयः पक्षः प्रत्युक्तः । न हि मजातीयत्वेन ग्राह्य लक्षण वैधुर्यमुत्सार्यते, अतिप्रमङ्गस्य तादवस्थ्यात् । जडत्वे प्रकाशसम्भावनैवेति चेन्न तुल्यत्वात् । यथा ह्यस्वमम्वेदनवादिनः परं प्रति प्रकाशमपि ज्ञानमात्मनि जडमेव, तथा स्वमम्वेदनवादिनोपि For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy