________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
चेति। चित्रद्वैतमिति। याह्यलक्षणाभावेपि ग्रहणमित्येकं चित्रं तच्च ग्रहणमेकत्वानेकवविधुरमिति तन्मतानुमारादपरश्चित्रमित्यर्थः ॥
भगो टौ। अपि चेति । विरुद्धकोटिचतुष्टयविषयकजानस्य यदि तदात्मकत्वं तदा ज्ञानात्मकत्वं तस्य म्यात्, भेदे ग्राह्यत्वाभावात् । अथ विरुद्धकोटि चतुष्टयविषयकं न जानं तबज्ञाते प्रत्त्यभावः स्थादित्यर्थः । तत्रेति । चतस्रः कोटयो न भामन्त इति शब्दादेव तज्ज्ञानादित्यर्थः । न भेदेन ग्राह्यत्वं नाप्यभेदेन, विरुद्धकोटिचतुष्टयात्मकत्वस्यासम्भवादित्य नेकाताकमेवैकात्मक तज्ज्ञानमिति चित्राद्वैतमभ्यपेयम्, तथा चैतस्माद्विसद्धादर चित्रदैतमेवास्तु, एवं मति मिथो विरुद्धाकारप्रतिभासोप्यनुरोधित: स्यादित्याह । तथा चेति ॥
रघु० टी० । किं चोककोटिचतुष्टयाभाववत्तया चित्रज्ञानं ग्टह्यते न वा, न चेत्, म चिचत्वसिद्धिः खवचनविरोधश्च । ग्यते चेत्, कोटिचतुष्टयभानमावश्यकमभावमात्रग्रहे चिचत्वामिद्धिः । न च कोटिचतुष्टयात्मकमेकं विज्ञानं भवितुमहतोत्यनायत्या अन्योन्यस्य ग्रहणमभ्युपगन्तव्यम् । तथा च प्रमाणबाधित चित्रस्य मिथोविरुद्धधर्मवदनेकस्याद्वैत(मभेदमुपेक्ष्य चित्रस्य द्वैत भेद एवाङ्गीक्रियताम् । तथा मति नौलपीताद्यने कोने खित्वमे कत्वं च ज्ञानस्यानुभूयमानमनुरुद्धं भवतीत्याह । अपि चेति । ग्राह्यलक्षणमभेदः ॥
For Private and Personal Use Only