SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभङ्गवादः । 894 अभेदोऽस्तु मा वा, भेदं तु प्रकाशमानत्वेन व्यासेधाम इति चेन्न । वस्तुनि भेदनिहत्तरेवाभेदरूपत्वात् । शङ्क० टी० । तदेतत्तुल्यमित्याह । प्रभेद इति । ननु प्रकाशमानत्वादिभिईतुभिर्जानाभेदो नौसादौनां न मया माध्यते किन्त ज्ञामा दमाचं निरा क्रियते, तथा चाभेदेपि प्रकाशमानतानिराकर मतन्त्रमित्याह । जात्यायोति । तदेव तुल्यमित्याए । अभेद दनि । भेदनिराकर पामेवाभेद माधन मिति न प्रकारभेद इत्यार। (न) वनुनौति । अतोके भेदाभेदनिराकरणममम्भवौत्यत उक्र वस्तुनोति ॥ भगी. टी. । वस्तुनौत्यसोकयात्त्यर्थम ॥ रघु० टौ । वस्तुनौति । तेशमलोकव्यावृत्तये ॥ अस्तु तर्हि भेदाभेदविधुरमेव चित्रम्, चेतोभेदे प्रकाशमानत्वायोगात्, अभेदे चिचत्वानुपपत्तेरिति चेन्न, मियोविरुद्धविधिद्दयविधिवत् तदुभयनिषेधस्याप्येकत्र विरुद्धत्वात् । न च सोऽप्यस्विति वाच्यम् । स्याहादावतारे तवापि दिगम्बरत्वप्रसङ्गात् । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy