SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके सटौके बौद्धस्य व्याप्तिप्रदर्भकोदाहरणपक्षधर्मतामात्रप्रदर्शकोपनयात्मकावयवदयवादितया प्रतिज्ञाद्यप्रयोगात् । विप्रतिपत्तिश्च शब्दादिः क्षणिको न वेत्याकारा चणिकत्वं निरुक्तमेव । केचित्तु सत्त्वमुत्पत्तिव्याप्यं न वेति विप्रतिपत्तिः व्याप्तिश्च यदा यत्र सत्त्वं तदा तस्योत्पत्तिरित्याकारा तेन इणिकत्वे पर्यवस्यति । यद्दा खाधिकरणक्षणोतरत्वं स्वध्वंसव्याप्यं न वेति विप्रतिपत्तिरित्याहुः । तदसत् तथा सति सत्त्वादेरुत्पत्त्या दिव्याप्यत्वस्यैव माधयितुमुचितत्वेन यत् मत् तत् चणिकमिति मूलासङ्गतेः । केचित्तु मत्त्वातिरिक्रधर्मो ध्वंसजनकतावच्छेदको न वेति विप्रतिपत्तिः विधिकोटिनैयायिकानाम् निषेधकोटिः परेषाम् परनये प्रतियोगिमात्रस्य ध्वंमजनकत्वात्। न चैतावता न क्षणिकत्वमिति वाच्यम् । प्रतियोग्यतिरिक्तस्य ध्वंसाजनकतया प्रतियोग्युत्पत्तिद्वितीयक्षण एव ध्वंसोत्पादादित्याहुः । तदप्यमत् मूलामङ्गतेः। व्यक्तिस्थलौयापत्तिवारणाय परमते ऽपि प्रतियोगिध्वंसयोस्तत्तयक्रित्वेन कार्यकारणभावस्यावश्यकतया निषेधकोटौ बाधापत्तेश्च । नव्यास्तु एतत्क्षणवृत्तयः एतत्क्षणानधिकरणसमयवृत्तयो न वेति विप्रतिपत्तिः। न च निषेधकोव्यप्रसिद्धिः खण्डमः प्रत्येकपदार्थप्रसिद्ध्या वाक्यार्थौभतनिषेधप्रसिद्धिसम्भवात् । प्रतियोगिमदवृत्तिहेतमत्त्वज्ञानादेवाभावस्याप्रसिद्धस्यानुमितिमम्भवात् । मूले यत् मदित्यत्र मदित्यस्य एतत्क्षणे मदित्यर्थः । चणिकत्वं च एतत्क्षपानधिकरणसमयावृत्तित्वम् । यथोक्तक्षणिकत्वस्य माध्यत्वे खत्वस्थाननुगतत्वात् व्यभिचारापत्तेः। घटश्च प्रसाध्याङ्गको दृष्टान्तः पक्षतावच्छेदकं शब्दादित्वमप्येतत्क्षणवृत्तित्वमेव । एकदेशि For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy